________________
w
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३०४
नणु जिणवल्लहसूरी पसंसिओ तुम्ह पुत्वमरीहिं। तेणं तहोसवयं अलिअंन विअत्ति वत्तवं ॥६॥
जिनवल्लभननु जिननल्लभमरियुष्माकं पूर्वमूरिभिः प्रशंसितः, तेन कारणेन तद्दोषवचनम्-तदोषाविष्करणवचनमलीकम्-असत्यं, पाप
चर्चा हेतुरित्यर्थः, 'न वित्ति नैवेतिवक्तव्यम्?,अलीकवचनं न भवत्येवेति प्रश्नोत्तरवचनभिति गाथार्थः॥६१॥ अथ पराशङ्कावचन| मसत्यमित्यत्र हेतुमाह
जिनवल्लहो असुरी पसंसिओ जो अ पुत्वसूरीहिं । सो खरयरअंगिकया भिन्नो नियमेण विण्णेओ ६२॥
यस्तु जिनवल्लभसूरिः प्रसिद्धमूरिभिः श्रीमलयगिरिप्रभृतिभिः कर्मग्रन्थवृत्तौ प्रशंसितः, पूर्व जिनदत्तमतोत्पत्तेः पूर्व, स | जिनवल्लभः खरतरैरङ्गीकृताजिनवल्लभाद्भिन्न एव विज्ञेय इति गाथार्थः॥६२।। अथ भिन्नत्वे यो हेतुः प्रयुक्तस्तत्र युक्तिमाह
तस्स रामदेवो सीसो छास इथुपिणकारो अ। कल्लाणगसंथवणे पंचेव जिणिंदवीरस्स ॥६॥ यद्-स्मात्तस्य-भिन्नस्य खरतराभ्युपगतजिनवल्लभादितरस्य षडशीतिचूर्णिकार:-श्रीजिनवल्लभमरिकृतषडशीतिकर्मग्रन्थस्य चूर्णे: कर्ता जिनवल्लभसूरेः रामदेवो-रामदेवनाम्ना शिष्य आसीत् ,य उक्त पडशीतिचूर्णी, एवंविधः शिष्यः खरतराभ्युपगतस्य चैत्यवासिशिष्यजिनवल्लभस्य कोऽपि नासीदिति खरतर एव द्वितीयो भणितो, नापरः कोऽपि प्रवाजितो मिलितो वेति, किंच-तथाविधबहुश्रुते शिष्ये च विद्यमाने केनाप्यज्ञातो विसंभोगिकः सोमवन्द्रनामा द्रव्यलिङ्गी जिनदत्तनाम्नाऽऽचार्याभूय जिनवल्लभस्य | पट्टधरः कथं भवेदिति नेत्रे निमील्य पर्यालोच्यं, तथा कल्याणकसंस्तवने-"सम्म नमिऊण जिणे चउवीसं तेसि चेव पत्ते। |बुच्छं चुइ१ जम्म२ दिक्रया३ णाणं४ निवाण५ कल्लाणे ॥१॥ कत्तिअवहुले पंचमी" त्यादि कल्याणकस्तवने जिनेन्द्रवीरस्य-श्री-110/॥२०४।।
HINDHinduIDAI INISHTRAINITAPGISHRAMOM P ASHIRAMINATIHAARTAINITAHARANIRHAMITRallant
I NATIENTS
Jan Education Interno
For Personal and Private Use Only
www.
byorg