SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ w श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३०४ नणु जिणवल्लहसूरी पसंसिओ तुम्ह पुत्वमरीहिं। तेणं तहोसवयं अलिअंन विअत्ति वत्तवं ॥६॥ जिनवल्लभननु जिननल्लभमरियुष्माकं पूर्वमूरिभिः प्रशंसितः, तेन कारणेन तद्दोषवचनम्-तदोषाविष्करणवचनमलीकम्-असत्यं, पाप चर्चा हेतुरित्यर्थः, 'न वित्ति नैवेतिवक्तव्यम्?,अलीकवचनं न भवत्येवेति प्रश्नोत्तरवचनभिति गाथार्थः॥६१॥ अथ पराशङ्कावचन| मसत्यमित्यत्र हेतुमाह जिनवल्लहो असुरी पसंसिओ जो अ पुत्वसूरीहिं । सो खरयरअंगिकया भिन्नो नियमेण विण्णेओ ६२॥ यस्तु जिनवल्लभसूरिः प्रसिद्धमूरिभिः श्रीमलयगिरिप्रभृतिभिः कर्मग्रन्थवृत्तौ प्रशंसितः, पूर्व जिनदत्तमतोत्पत्तेः पूर्व, स | जिनवल्लभः खरतरैरङ्गीकृताजिनवल्लभाद्भिन्न एव विज्ञेय इति गाथार्थः॥६२।। अथ भिन्नत्वे यो हेतुः प्रयुक्तस्तत्र युक्तिमाह तस्स रामदेवो सीसो छास इथुपिणकारो अ। कल्लाणगसंथवणे पंचेव जिणिंदवीरस्स ॥६॥ यद्-स्मात्तस्य-भिन्नस्य खरतराभ्युपगतजिनवल्लभादितरस्य षडशीतिचूर्णिकार:-श्रीजिनवल्लभमरिकृतषडशीतिकर्मग्रन्थस्य चूर्णे: कर्ता जिनवल्लभसूरेः रामदेवो-रामदेवनाम्ना शिष्य आसीत् ,य उक्त पडशीतिचूर्णी, एवंविधः शिष्यः खरतराभ्युपगतस्य चैत्यवासिशिष्यजिनवल्लभस्य कोऽपि नासीदिति खरतर एव द्वितीयो भणितो, नापरः कोऽपि प्रवाजितो मिलितो वेति, किंच-तथाविधबहुश्रुते शिष्ये च विद्यमाने केनाप्यज्ञातो विसंभोगिकः सोमवन्द्रनामा द्रव्यलिङ्गी जिनदत्तनाम्नाऽऽचार्याभूय जिनवल्लभस्य | पट्टधरः कथं भवेदिति नेत्रे निमील्य पर्यालोच्यं, तथा कल्याणकसंस्तवने-"सम्म नमिऊण जिणे चउवीसं तेसि चेव पत्ते। |बुच्छं चुइ१ जम्म२ दिक्रया३ णाणं४ निवाण५ कल्लाणे ॥१॥ कत्तिअवहुले पंचमी" त्यादि कल्याणकस्तवने जिनेन्द्रवीरस्य-श्री-110/॥२०४।। HINDHinduIDAI INISHTRAINITAPGISHRAMOM P ASHIRAMINATIHAARTAINITAHARANIRHAMITRallant I NATIENTS Jan Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy