SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे खस्तरपडावलीविचारः IM.HOTHAImantimamalp LITERARMAPANAINAHINDIAA.. MERAPARITRIEnamaarnama rnalitammnaamanand A P तत्पट्टे श्रीजयानन्दसरिः३० तत्पटे श्रीरविप्रभरि:३१ तत्पट्टे श्रीयशोदेवसरिः३२ तत्पट्टे श्रीप्रद्युम्नसूरिः३३ तत्प? श्रीमा-1 नदेवसूरिः३४ तत्पट्टे श्रीविमलचन्द्रसूरि:३५ तत्पट्टे श्रीउद्योतनमूरिः३६ तत्पट्टे श्रीसर्वदेवमूरिः३७ तत्पट्टे श्रीदेवसरि:३८ तत्पट्टे श्रीसर्वदेवमूरिः३९ तत्पट्टे श्रीयशोभद्रनेमिचन्द्रौ मूरी४० तत्पट्टे श्रीमुनिचन्द्रमरिः४१ तत्प? श्रीअजितदेवमूरिः४२ तत्प? श्रीविजयसिंहमूरि:४३ तत्प? श्रीसोमप्रभमूरिश्रीमणिरत्नसूरी४४ तपट्टे श्रीजगचन्द्रमूरि:४५ तत्पट्टे श्रीदेवेन्द्रसूरिः ४६ तत्पट्टे श्रीधर्मघोपमूरिः४७ तत्पट्टे श्रीसोमप्रभमूरिः४८ तत्पट्टे श्रीसोमतिलकमरिः४९ तत्पट्टे श्रीदेवसुन्दरमरि:५० तत्प? | || श्रीज्ञानसागरमूरि:५१ तत्प? श्रीकुलमण्डनसि२ तत्प? श्रीसोमसुन्दरमरिः५३ तत्पट्टे श्रीमुनिसुन्दरमूरि:५४ तत्पट्टे श्रीरत्नशेखरसूरि:५५ तत्पट्टे श्रीलक्ष्मीसागरसूरिः५६ तत्पट्टे श्रीसुमतिसाधुम्ररिः५७ तत्पट्टे श्रीहेमविमलसूरि:५८ तत्पष्टे श्रीआणन्दविमलसरि:५९ तत्पट्टे श्रीविजयदानमरि६० तत्पटे श्रीहीरविजयसरिविद्यमानः । इति तपागणसंबन्धिनी पट्टावली, उद्योतनसुरिमाश्रितानां सर्वेषामपि समाना,श्रीउद्योतनसूरिपट्टे च श्रीसर्वदेवसूरिः,सच बृहद्गच्छसंज्ञाहेतुरित्यपि बहु सम्मतं, खरतरैस्तु स्वजात्युद्धवस्वरेण श्रोतृणां श्रवणकटु रटितमिति बोध्यमिति गाथार्थः ।।५।। अथ जिनदत्तमते तात्पर्यमाहपायं जिणदत्तमा आयारो एम अण्णहा लिहणं । तंपिअ कत्थवि ऊणं अहिअंवा अहव विवरीअं॥६॥ जिनदत्तमते प्रायो-बाहुल्येनैप आचारो यद् अन्यथा लिखनं,लिखने पूर्वापरसंबन्धघटनाघटनविचारशून्यः खरतर इत्यर्थः,नदपि च क्वचिदनं वा अथवाऽधिकमथवा विपरीतं चेति त्रिधापि, एतचोत्सूत्रप्ररूपणोद्घाटनावसरे वक्ष्याम इति गाथार्थः ॥६०॥ इति नामत्रयोत्पत्तिसिद्धौ खरतरः शङ्कने Ram nayeralTHIS LILAHATTISGAREPARAMINATURASIRAISANILEMERARIA Lummitment For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy