SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- द्वितीयोदयस्य च प्रथमाचायः, तौ द्वावपि न लिखितौ,तथा कोटिकगणसंज्ञाहेतू सुस्थितसुप्रतिवद्धावपि नोक्तौ,तथा श्रीउमास्वा- खरतरपचनपरीक्षा तिवाचकपट्टे श्रीजिनभद्रगणिक्षमाश्रमणो लिखितः, स च गुरुशिष्यसंबन्धाभावेऽपि कालव्यत्ययेनोक्तः, एवं श्रीवज्रस्वामिनः पूर्व डावली४विश्रामे विचारः ॥३०२॥ ||श्रीआयसुहस्तिनं यावत्पट्टधरास्ते सर्वेऽपि विकल्पिताः, न पारमार्थिकाः, तथा श्रीसंभूतविजयश्रीभद्रबाहवोः श्रीमहागिरिश्रीसुह-|| |स्तिनोश्च गुरुत्रात्रोर्यत् पृथक्पट्टधरत्वमुक्तं तदप्यसंगतं,तथा श्रीवत्रस्वामिन आरभ्य श्रीउद्योतनसूरिं यावद्ये पट्टधरत्वेनोक्तास्ते वि-IN कल्प्य लिखिताः,परं महानुभावा अपि पट्टधरा न सन्तीति बोध्यं, किंच-प्रभावकचरित्रानुसारेण श्रीनागहस्तिप्रभृतयः कियन्तो विद्याधरशाखासंवन्धिनस्तेऽपि निजपट्टावल्यां लिखिताः, वक्ति चाहं चन्द्रगच्छीय इत्यादि बहु वक्तव्यमस्तीति, तस्मात्खरतरपदटावल्या विचारे क्रियमाणे दृषणानि कियन्तो वा दधिमाषभोजने कृष्णा विवेच्यते इति न्यायमारूढानि चोध्यानीति, तस्मादुद्यो|तनमरिमाश्रितानां बहु सम्मता अस्मत्पट्टावल्येव युक्तेतिकृत्वा तत्पट्टावली यथा श्रीवर्द्धमानस्वामी? तत्पट्टे श्रीसद्धर्मस्वामीर तत्पट्टे श्रीजम्बूस्वामी३ तत्प? श्रीप्रभवस्वामी४ तत्पटे श्रीशय्यंभवस्वामी५ तत्पट्टे श्रीयशोभद्रसूरिः६ तत्पदटे श्रीसंभूतविजयश्रीभद्रबाह७ तत्पट्टे श्रीस्थूलभद्रः८ तत्प? श्रीमहागिरिसुहस्तिनौ९ तत्प? श्रीसुहस्थितसुप्रतिबुद्धौ१० तत्पट्टे श्रीइन्द्रदत्तमरिः११ तत्पट्टे श्रीदिनमूरिः१२ तत्प? श्रीसिंहगिरिः१३ तत्पट्टे श्रीवत्रस्वामी१४ तत्प? श्रीवज्रसेनः१५ तत्पट्टे श्रीचन्द्रसूरिः१६ तत्प? श्रीसामन्तभद्रसूरिः१७ तत्प? श्रीवृद्धदेवसृरिः१८ तत्प? श्रीप्रद्योतनमूरिः१९ तत्प? श्रीमानदेवमरिः |२० तत्पट्टे श्रीमानतुङ्गमूरिः२१ तत्पट्टे श्रीवीरमूरिः२२ तत्पट्टे श्रीजयदेवसूरिः२३ तत्पट्टे श्रीदेवाणन्दसूरिः२४ तत्पट्टे श्री-| |विक्रममूरिः२५ तत्प? श्रीनरसिंहमूरिः२६ तत्पटे श्रीविक्रमसृरिः२७ तत्प? श्रीमानदेवसरिः२८ तत्पट्टे श्रीविबुधसरिः२९||"२०१॥ REIGARH Jan Education Internation For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy