________________
श्रीप्रवचनपरीक्षा ४विश्रामे ।।२९८॥
MOTIHARITINANISHAD
एवं जिणवल्लहओ पुष्विपिअ पट्टसरिगो तेसिं । ज उज्जोअणमूरी पुचि भेगवि कहमिक्को ? ॥५१॥
खरतरपएवं प्रागुक्तप्रकारेण जिनवल्लभवन्जिनवल्लभतः पूर्वमपि पट्टधरा आचार्यास्तेषां-खरतराणां भवन्ति, यत्-यस्मात्पूर्व भेदे सति ||
हावली
विचार: | उद्योतनसूरिरेकः कथं, चकारादुद्योतनमूरेः पश्चादपि पट्टधरत्वघटनैव कृतेत्यक्षरार्थः, भावार्थस्त्वयम्-उद्योतनसूरेः पूर्व ये सूरयः ।। पट्टधरत्वेन खरतरेणोक्तास्तेऽन्येषां पावल्यां न सन्ति, किंतु प्रायो भिन्ना एव, एवं च सति श्रीउद्योतनमूर्ति सर्वेऽप्यविवादेन |प्रपन्नाः तत्कथं घटते ?, खरतरपटावली तावदेवं-'श्रीवीरस्तत्पटे१ श्रीसुधर्मस्वामी तत्प१२ श्रीजम्बूस्वामी तत्पदृ३ श्रीप्रभवस्वामी तत्पट्टे४ श्रीशय्यम्भवस्वामी तत्पदृ५ श्रीयशोभद्रमूरिः तत्पश्रीसंभूतविजयस्तत्पट्टे७ श्रीभद्रबाहुस्वामी तत्पदटे८ श्रीस्थूलभद्रः तत्प?९ श्रीमहागिरिस्तन्पटे१० सुहस्तिसूरिस्तत्पट्टे११ श्रीशान्तिसूरिस्तत्पद्दे१२ श्रीहरिभद्रसूरिस्तत्पट्टे १३ श्री| कालकाचार्यः तत्पट्टे१४ श्रीसांडिल्लसरिस्त पट्टे१५ श्रीरेवतीमित्रमूरिस्तत्प?१६ श्रीधर्माचार्यः तत्प?१७ श्रीगुप्ताचार्यस्तसट्टे१८ श्रीसमुद्रमूरिस्तत्पदटे१९ श्रीआर्यमङ्गुमूरिस्तत्पद २० श्रीआर्यसुधर्मसूरिस्तत्पट्टे२१ श्रीगुप्त सूरिस्तत्प?२२ श्रीवयर' स्वामी तत्पट्टे२६ आयरक्षितमरिस्तत्पटे२४ श्रीबालकापुष्पमित्रस्तत्प?२५ आर्यनन्दिसूरिस्तत्पट्टे२६ श्रीनागहस्तिमूरिस्तत्पद २७ श्रीआयरेवतीसरिस्तपट्टे२८ श्रीब्रह्मद्वीपिसूरिस्तत्पट्टे२९ श्रीसंडिल्लसरिस्तत्पदृ३० श्रीहिमवंतसूरिस्तत्पद्वे३१ श्रीनागाजुनवाचकस्तत्पदृ३२ श्रीगोविंदवाचकस्तत्पदृ३३ श्रीसंभूतदिन्नवाचकस्तत्पदृ३४ श्रीलोहितरिस्तत्पदृ३५ श्रीहर्षसूरिस्तत्पट्टे३६ | |श्रीउमास्वातिवाचकस्तत्पदृ३७ श्रीजिनभद्रगणिक्षमाश्रमणः तत्पट्टे ३८ श्रीहरिभद्रमूरिस्तत्पट्टे ३९ श्रीदेवमूरिस्तत्पट्टे४० श्रीनेमि| चन्द्रमूरिस्तपट्टे४१ उद्योतनसरिस्तत्पढे४२ श्रीवर्द्धमानमूरिस्तत्पट्टे४३ श्रीजिनेश्वरमरिस्तत्पद्दे४४ श्रीजिनचन्द्रमूरिस्त पट्टे४५ श्रीअ-10||२९८॥
SHRIANDEneh MINISAARE
alnile
MEIN
Fordi