SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ खरतरप श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९९॥ हावली विचार भयदेवसरिस्तत्पट्टे४६ श्रीजिनवल्लभमूरिस्तत्पद्दे४७ श्री जिनदत्तसूरिस्तत्प४८ श्रीजिनचन्द्रमूरिस्तपट्टे४९ श्रीजिनपतिसूरियः खरतर|गच्छमूत्रणासूत्रधारो बभूव, भाण्डारिकनेमिचंद्रपरीक्षितच, तत्प२५० श्रीजिनेश्वरसूरिस्तत्पट्टे५१ श्रीजिनप्रबोधसूरिस्तत्पद्दे५२ श्रीजिनचन्द्र सूरिस्तत्पट्टे५३ श्रीजिनकुशलमूरिस्तत्पदृ५४ श्रीजिनपद्यमूरिस्तत्पट्टे५५ श्रीजिनलब्धिमूरिः,एतस्याचार्यपदं श्रीतरुणप्रभाचाZण सं० १४०० वर्षे दत्तं, १४०६ दिवं गतस्तत्पद्दे५६ श्रीजिनचन्द्रसूरिस्तस्याप्याचार्यपदं तरुणप्रभेण सं० १४०६ वर्षे कृतं, तत्पट्टे५७ श्रीजिनोदयसूरिस्तत्पट्टे५८ श्रीजिनराजसूरिस्तत्प१५९ श्रीजिनवर्द्धनसृरिस्तत्पट्टे६० श्रीजिनचन्द्रसूरिस्तत्पट्टे६१ श्रीजिन| हंसमरिविद्यमानः' इति खरतरपट्टावल्यां बहून्यसंबद्धानि, तथाहि-श्रीवत्रस्वामिन आरभ्य जिनदत्तं यावत्प्रायो बहूनां गुरुशिष्य| संबन्धाभावेऽपि अदत्तपट्टधारित्वेनैव पट्टानुक्रमो लिखितो दृश्यते, तथाहि-प्रथमं तावजिनदत्तो जिनवल्लभपट्टधरत्वेन संपन्नः, स चादत्तपट्टधार्यव, नहि जिनवल्लभेन जिनदत्तो निजपट्टे स्थापितो, न वा वाङ्मात्रेणानुज्ञातो, नवा दिग्बन्धादिना शिष्यत्वेनाभ्युपगतः, किंतु जिनदत्तः स्वयमेव दृक्पथानवतीणोंऽपि धृतवाक्यमिव जिनवल्लभपट्टधरोऽहमित्यादिवाक्यमुद्भाव्यादत्तपट्टधरो जातः, न च स देवभद्राचार्येण तन्पट्टधरः कृत इति वाच्यं, तदीयपट्टधरत्वमधिकृत्य देवभद्राचार्यस्य दारिद्यात्कथं तदातुं शक्नोति ?, किंच-तस्यापि जिनबल्लभस्यानुज्ञाया अप्यभावेनादत्तमादायान्यस्मै दानमनुचितमित्यपि विचारणीयं, ज्ञात्वा तद्ग्रहणे दाने चोभयोरप्यदत्तमेव, किंच-देवभद्रस्य किं याति यदेवंविधमदत्तमादाय तस्मै दत्तं ?, किंच-जिनवल्लभस्याचार्यपदं खरतरेरेव निजप्रकरणादौ लिखितं दृश्यते, तल्लिखनं त्वकिञ्चित्करतया दर्शितं दर्शयिष्यते चान्यतरदपि, यत्त्वन्यत्राप्याधुनिकैः क्वापि जिनवल्लभसृरिरिति लिखितं तत्तु जिनदत्तापत्यीयानामनुवादोऽनाभोगाल्लिखितः,तेन चतुरधिकद्वादशशतवर्षेभ्यो लिखिते IDO For Person and Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy