SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ २८२॥ Jain Educationa in | मया ॥ ६६ ॥ तदादेशादतोऽद्यापि, त्रिंशद्वृत्तमिता स्तुतिः। सपुण्यैः पठ्यमानाऽत्र, क्षुद्रोपद्रवनाशिनी ॥६७॥ ततः प्रभृत्यदस्तीर्थं | मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥ ६८ ॥ अद्यापि कलशो जन्मकल्याणकमहामहे । आद्यो धवलकः श्राद्धः, | स च स्नपयति प्रभुम् ||६९ || विम्वासनस्य पाञ्चात्यभागेऽक्षरपरम्परा । ऐतिह्यात् श्रूयते पूर्वकथिता प्रथिता जने ॥ ७० ॥ नमेस्तीर्थकृतस्तीर्थे, वर्षे द्विकचतुष्टये २२२२ | आषाढ श्रावको गौडोऽकारयत्प्रतिमात्रयम् ॥ ७१ || श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धि| सागरः । चिरमायुः प्रपाल्यैतौ सन्न्यासाद्दिवमीयतुः ॥७२ || श्रीमानभयदेवोऽपि शासनस्य प्रभावनाम् । पत्तने श्री कर्णराज्ये, घर| णोपास्तिशोभितः || ७३ ॥ विधाय योगिनीरोधं धिक्कृतापरवासनः । परलोकमलंचक्रे, धर्मध्यानैकधीनिधिः ७४॥ युग्मं ॥ वृत्ता|न्तोऽभयदेवसूरि सुगुरोरीदृग् सतामञ्चितः, कल्याणैकनिकेतनं कलिकलाशैलाद्रिवज्रप्रभः। भूयाद्दुर्द्धरदुर्घटोदिततमः प्रध्वंससूर्योदयः, | श्रेयः श्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ।। ७५ ।। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते | श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितो, वृत्तान्तोऽभयदेवसू रिसुगुरोः शृङ्गे महेन्दुप्रभः || ७६ ॥ वरकरणवन्धु| जीवकनृतिलक नालीकरूपविजयस्य । श्रीप्रद्युम्नसुजातेः सुमनश्चित्रं न बकुलश्रीः ॥७७ इति श्रोप्रभाचन्द्रसूरिकृते प्रभावकचरित्रे || अत्र परित्यक्तचैत्यवासेन श्रीवर्द्धमानसूरिणा श्रीधर श्रीपतिनामानौ कृष्णब्राह्मणपुत्रौ दीक्षितौ, क्रमेण बहुश्रुतीभृतौ श्रीजिनेश्वसूरिषुद्विसागराचार्याविति सूरीकृतौ, गुर्वाज्ञया वसतिवासमुत्कलीकरणाय पत्तननगरे प्राप्तौ पत्तने च चैत्येभ्योऽन्यत्रावस्थानाय वसतिमलभमानौ पुरोहितगृहे गत्वा तत्पुरस्ताच्चैत्यवासिव्यतिकरमुक्तवन्तौ, पुरोहितोऽपि गुणपात्रमेतौ मुनी निरीक्ष्य स्वगृह एव रक्षितवान् गत्वा च राज्ञः पुरस्ता चैत्यत्रासिव्यतिकरं मुनिद्विकस्वरूपं च यथावन्निरूपितवान्, चैत्यवास्याज्ञाविधायिना राज्ञा चैत्यवासिनः सविनयं भणि For Personal and Private Use Only श्रीअभय देवसूरिप्रबन्धः ॥२८२ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy