SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Minamainin श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८॥ - to thisanminanamamyami Samsindim Im HRHIMSHI MAHAmailATHITARTUN MINISTIANEmailITI MEANING m ediaNameH INE ॥४७॥ ततश्च सम्मदोत्तालैः, प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र, शकटानां चचाल च ॥४८॥ अग्रे मृत्या प्रभुद्धको- श्रीअभयलेयकपदानुगः । श्रावकानुगतोऽचालीत , तृणकण्टकिना पथा ॥४९॥ शनस्तत्र ययुः सेढीतीरे तत्र तिरोहितौ । वृद्धाश्वानौ तत- देवमरिस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ ५० ॥ पप्रच्छरथ गोपालान , पूज्याः किमपि भोः किमु । जाल्यामत्रास्ति ? तेष्वेकः, प्रोवाच || प्रबन्धः श्रूयतां प्रभो! ॥५१॥ ग्रामे महीलणाख्यस्य,मुख्यपट्टकिलस्य गौः। कृष्णाऽऽगत्य क्षरेत्क्षीरमत्र सर्वैरपि स्तनैः ।।५२।। गृहे रिक्तव | सा गच्छेदुधमानाऽतिकष्टतः । मनाग मुञ्चति दुग्धं न,ज्ञायतेऽचन कारणम् ।।५३।। तत्र तैर्दर्शित क्षीरमुपविश्यास्य सन्निधौ। श्री| मत्पार्श्वप्रभोः स्तोत्रं, प्रोचे प्राकृतवस्तुकैः ॥५४|| जयतिहुअणेत्यादिवृत्तात्रिंशता तदा । अवदत् स्तवनं तत्र, नासाग्रन्यस्तदृष्टयः |1५५।। बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः। शनैरुन्निद्रतेजस्वि,विम्वं तत्प्रतिवस्तुकम्।५६। प्रणतं सूरिभिः सङ्घसहितैरेतदञ्जसा। गतो रोगः समग्रोऽपि, कायोऽभृत्कनकप्रभः ।।५७॥ गन्धाम्भोमिः स संस्नप्य, कर्पूरादिविलेपनैः। विलिप्य चार्चितः सौमनसैः। सौमनसैस्तदा ॥५८॥ चक्रे तस्योपरिच्छाया,सच्छाया प्रतिसीरया । सत्रादवारितात्तत्र, सङ्घो ग्राम्यानभोजयत् ॥५९॥ प्रासादार्थ ततश्चक्रुः, श्राद्धा द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः॥६॥श्रीमल्लबादिशिष्यश्व,श्राद्धरग्रेश्वरामिधः। महि-11 काख्यपुरावासः, समाह्वायि धियां निधिः ।। ६१॥ अनुयुक्तः स सन्मान्य, कान्तरविचक्षणः। अथ प्रासाद आरेभे सोऽचिरा-11 त्पर्यपूर्यत ॥६२।। कर्माध्यक्षस्य वृत्तौ यम्म एको दिन प्रति । विहितोघृतकर्षश्च,भुक्तौ तन्दुलमानकम् ।।६३।। विहृत्य भोजनात्तेन, तेन द्रव्येण कारिता । श्री(स्वा प्र०)देवकुलिका चैत्ये, सा तत्राद्यापि दृश्यते ॥६४॥ शुभे मुहूर्ते बिम्बं च,पूज्यास्तत्र न्यवेशयन् ।। तद्रात्रौ धरणाधीशस्तेषामेतदुपादिशत् ।।६५।। स्तवनादमुतो गोप्य, मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां, प्रत्यक्षीभूयते ।। ॥२८॥ PHHHIAN HINMASAIR A HIRAIMARRAmino Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy