________________
श्रीप्रव- स्थानेष्वप्रतिबन्धो हि, सिद्धान्तोपास्तिलक्षणम् ॥२९॥ आचामाम्लतपःकष्टात् , निशायामतिजागरात् । अत्यायासात्प्रभोजज्ञे, रक्त- श्रीअभयचनपरीक्षा दोषो दुरायतिः ॥३०॥ अमर्षणा जनास्तत्र, प्रोचुरुत्सूत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत्कुपितैः शासनामरैः ॥३१॥ निशम्येति ।
देवसूरि४विश्रामे
प्रबन्धः | शुचाक्रान्तः, स्वान्ताभिलाषुकस्ततः(स्वान्तप्रेयाभिलाषुकः)। निशि प्रणिदधत् पन्नगेन्द्र श्रीधरणाभिधम् ॥३२॥ लेलिहानेश्वरं लेलि. ॥२८॥
हानं देहमनेहसा । अचिरेणैक्षत श्रीमान् ,स्वप्ने सचकषोपलः ॥३३॥ कालरूपेण कालेन,व्यालेनालीढविग्रहः। क्षीणायुरिति संन्यास, एव मे साम्प्रतं ततः ॥३४॥ इति ध्यायन् द्वितीयेति, निशि स्वभेस औच्यत । धरणेन्द्रेण रोगोऽयं,मयाऽऽलिय हृतस्ततः॥३५॥ युग्म।। निशम्येति गुरुः प्राह, नाति मृत्युभीतितः। रोगाद्वा पिशुना यत्तु, कद्वदास्तद्धि दुस्सहम् ॥३६॥ नागः प्राहाधृतिर्मात्र, कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं, हित्वा दैन्यं जिनोद्धृतः॥३७॥ श्रीकान्तीनगरीसत्कवनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण बजता सता ॥३८॥ तदधिष्ठायकसुरस्तम्भिते वाहने ततः। अचिंतव्यन्तरस्योपदेशेन व्यवहारिणा ॥३९॥ तस्या | भुवः समाकृष्टा, प्रतिमानां त्रयीशितुः । तेषामेका च चारूपग्रामे तीर्थे प्रतिष्ठिता ।। ४० ॥ अन्या श्रीपत्तने चिश्चातरोमूले निवे| शिता । अरिष्टनेमिप्रतिमाप्रासादान्तः प्रतिष्ठिता ॥४१॥ तृतीया स्तम्भनग्रामे, सेढिकातटिनीतटे। तरुजालान्तरे भूमिमध्ये विनि
हिताऽस्ति च ॥४२॥ तां च श्रीपार्श्वनाथस्याप्रतिमा प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥४३॥ पभिः कुलकं ।। IYA पुरा नागार्जुनो विद्यारससिद्धो धियांनिधिः। रसमस्तम्भयद्भूम्यन्तःस्थबिम्बप्रभावतः॥४४॥ ततः स्तम्भनकाभिख्यस्तेन ग्रामो निवे
| शितः। तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥४५॥ युग्मम् ॥ अदृष्टाऽन्यैः सुरी वृद्धरूपा ते मार्गदर्शिका। श्वानस्वरूपतः| | क्षेत्रपालो गन्ता यथाऽग्रतः ॥४६॥ उक्त्वेत्यन्तर्हिते तत्र, सूरयः प्रमदोधुराः । व्याकुर्वन्ति स्म सङ्घस्य, निशावृत्तं तदद्भुतम् || ||२८०॥
Jan Educabonnematon
For Personal and Private Use Only
www.jainelibrary.org