SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- स्थानेष्वप्रतिबन्धो हि, सिद्धान्तोपास्तिलक्षणम् ॥२९॥ आचामाम्लतपःकष्टात् , निशायामतिजागरात् । अत्यायासात्प्रभोजज्ञे, रक्त- श्रीअभयचनपरीक्षा दोषो दुरायतिः ॥३०॥ अमर्षणा जनास्तत्र, प्रोचुरुत्सूत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत्कुपितैः शासनामरैः ॥३१॥ निशम्येति । देवसूरि४विश्रामे प्रबन्धः | शुचाक्रान्तः, स्वान्ताभिलाषुकस्ततः(स्वान्तप्रेयाभिलाषुकः)। निशि प्रणिदधत् पन्नगेन्द्र श्रीधरणाभिधम् ॥३२॥ लेलिहानेश्वरं लेलि. ॥२८॥ हानं देहमनेहसा । अचिरेणैक्षत श्रीमान् ,स्वप्ने सचकषोपलः ॥३३॥ कालरूपेण कालेन,व्यालेनालीढविग्रहः। क्षीणायुरिति संन्यास, एव मे साम्प्रतं ततः ॥३४॥ इति ध्यायन् द्वितीयेति, निशि स्वभेस औच्यत । धरणेन्द्रेण रोगोऽयं,मयाऽऽलिय हृतस्ततः॥३५॥ युग्म।। निशम्येति गुरुः प्राह, नाति मृत्युभीतितः। रोगाद्वा पिशुना यत्तु, कद्वदास्तद्धि दुस्सहम् ॥३६॥ नागः प्राहाधृतिर्मात्र, कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं, हित्वा दैन्यं जिनोद्धृतः॥३७॥ श्रीकान्तीनगरीसत्कवनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण बजता सता ॥३८॥ तदधिष्ठायकसुरस्तम्भिते वाहने ततः। अचिंतव्यन्तरस्योपदेशेन व्यवहारिणा ॥३९॥ तस्या | भुवः समाकृष्टा, प्रतिमानां त्रयीशितुः । तेषामेका च चारूपग्रामे तीर्थे प्रतिष्ठिता ।। ४० ॥ अन्या श्रीपत्तने चिश्चातरोमूले निवे| शिता । अरिष्टनेमिप्रतिमाप्रासादान्तः प्रतिष्ठिता ॥४१॥ तृतीया स्तम्भनग्रामे, सेढिकातटिनीतटे। तरुजालान्तरे भूमिमध्ये विनि हिताऽस्ति च ॥४२॥ तां च श्रीपार्श्वनाथस्याप्रतिमा प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥४३॥ पभिः कुलकं ।। IYA पुरा नागार्जुनो विद्यारससिद्धो धियांनिधिः। रसमस्तम्भयद्भूम्यन्तःस्थबिम्बप्रभावतः॥४४॥ ततः स्तम्भनकाभिख्यस्तेन ग्रामो निवे | शितः। तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥४५॥ युग्मम् ॥ अदृष्टाऽन्यैः सुरी वृद्धरूपा ते मार्गदर्शिका। श्वानस्वरूपतः| | क्षेत्रपालो गन्ता यथाऽग्रतः ॥४६॥ उक्त्वेत्यन्तर्हिते तत्र, सूरयः प्रमदोधुराः । व्याकुर्वन्ति स्म सङ्घस्य, निशावृत्तं तदद्भुतम् || ||२८०॥ Jan Educabonnematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy