SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७९॥ ঋীমষदेवसूरिप्रबन्धः manimumania niyantimonialisunita HINABRAHIRAILamsalinmuHAITHINNAINER व्योऽत्र मया सदा । श्रीमान सीमन्धरः स्वामी,तत्र गत्वा धृतिं कुरु॥१०॥आरभव ततो ह्येतन्मात्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये, इहार्थे त्वत्पदोःशपे॥११।। श्रुत्वेत्यङ्गीचकाराथ, कार्य दुष्करमप्यदः। आचामाम्लानि चारब्धग्रन्थसंपूर्णतावधि ॥१२॥ अक्लेशेनैव संपूर्णा,नवाझ्या वृत्तयस्ततः। निरवाह्यत देण्याच,प्रतिज्ञा या पुरा कृता॥१३॥ महाश्रुतधरैः सर्वाः,शोधितास्ताश्चिरन्तनैः। ऊरीचक्रे ततः श्राद्धैः, पुस्तकानां च लेखनम् ॥१४॥ ततः शासनदेवी च, विजने तान् व्यजिज्ञपत् । प्रभो! मदीयद्रव्येण, विधाप्या प्रथमाऽऽवृतिः (प्रतिः प्र०)॥१५॥ इत्युक्त्वा सा समदधत्सरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचि दधौ ॥१६॥ | तिरोऽधत्त ततो देवी,यतयो गोचरादथ। आगता ददृशुः सूर्यबिम्बवत्तद्विभूषणम् ॥१७॥ चित्रीयितास्ततश्चित्ते,पप्रच्छुस्ते प्रभून्मुदा। ते चाचख्युरुदन्तं तं, श्राद्धानाह्वाययंस्ततः ॥१८॥ आयातानां ततस्तेषां, गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं, श्रावकाः | पत्तनं ययुः ॥१९॥ अदर्शि तैश्च सातत्र,स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्यमन्त्रं व्यदधुरीदृशम् ॥२०॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तदत्तो निष्क्रयो ग्राहयो, मूल्यं निर्णीयते न तु ॥२१॥ समुदायेन ते सर्वे, पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण, प्रणयात्प्राभृतं कृतम् ।।२२।। तदुदन्ते च विज्ञप्ते, तुष्टः प्रोवाच भूपतिः। तपस्विनां विना मूल्यं, न गृहणामि प्रतिग्रहम् ॥२३॥ ते प्रोचुः श्रीमुखेनास्य,यमादिशत निष्क्रयम् । स एवास्ति प्रमाणं नस्ततः श्रीभीमभूपतिः ॥२४॥ द्रम्मलक्षत्रयं कोशाध्यक्षाद्दापयति स्म सः। पुस्तिका लेखयित्वा च, सरिभ्यो ददिरेऽथ तैः॥२५।। पत्तने ताम्रलियां चाशापल्यां धवलकके। चतुराश्च| तुरशीतिः,श्रीमन्तः श्रावकास्तथा ॥२६॥ पुस्तकान्यङ्गवृत्तीनां,वासनाविशदाशयाः। प्रत्येकं लेखयित्वा ते, सूरीणां प्रददुर्मुदा ॥२७॥ युग्मं ।। ग्रावर्तन्त नवाङ्गानामेवं तकृतवृत्तयः। श्रीसुधर्मोपदिष्टेष्टतचतालककुचिकाः ॥२८॥ पुरं धवलकं प्रापुरथ संयमयात्रया। ॥२७९॥ Jan Education Intematon For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy