SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७८॥ भिधम् ॥९०॥ अन्यदा विहरन्तश्च, श्रीजिनेश्वरसूरयः। पुनर्धारापुरी प्रापुः,सपुण्यप्राप्यदर्शनाम् ।।११।। श्रेष्ठी महीधरस्तत्र,पुरुषार्थ-| श्रीअभयत्रयोन्नतः। मुक्त्वैका स्वधने संख्या, यः सर्वत्र विचक्षणः ॥९२।। तस्याभयकुमाराख्यो, धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि, | देवसूरियद्गुणोक्ती नहि प्रभुः ॥९३॥ सपुत्रः सोऽन्यदा सूरिं,प्रणन्तुं सुकृती ययौ। संसारासारतामूलं, श्रुतो धर्मश्च भक्तितः (तुर्विधःप्र०) प्रबन्धः |॥९४॥ अथाभयकुमारोऽसौ, वैराग्येण तरङ्गितः। आपप्रच्छे निजं जातं, तप:श्रीसंगमोत्सुकः ॥९५॥ अनुमत्या ततस्तस्य, गुरुभिः | | स च दीक्षितः। ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६॥ स चावगाढसिद्धान्तस्तच्चकाव्यानुमानतः। बभौ महाक्रियानिष्ठः, श्रीसं|घांभोजभास्करः॥९७॥ श्रीवर्द्धमानसूरीणामादेशात्मूरितां ददौ । श्रीजिनेश्वरसूरिश्च, ततस्तस्य गुणोदधेः।।९८॥ श्रीमानभयदेवाख्यः, | सरिः पूरितविष्टपः। यशोभिर्विहरन प्राप, पल्यपद्रपुरं शनैः ॥१९॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलञ्चकुर्व ईमानसूरयो भूरयः शमात् (क्रमात् प्र.)॥१०॥समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः। सिद्धान्तस्त्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥१॥ ईषत्स्थितं च यत्सूत्रं, प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ,खिलं जज्ञे ततश्च तत् ॥२॥ निशीथेऽथ प्रभुं धर्मध्यानस्थं शाम-|| नामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥३॥ श्रीशीलाङ्कः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाझ्याः स, विदधे धौतकल्मषः ॥४|| अङ्गद्वयं विनाऽन्येषां, कालादच्छेदमाययुः। वृत्तयोऽमुत्र सङ्घानुग्रहायाद्य कुरूद्यमम् ।।५।। मूरिःप्राह ततो मातः!, कोऽहमल्पमतिर्जडः। श्रीसुधर्मकृतग्रन्धदर्शनेऽप्यसमर्थधीः ॥६॥ अज्ञत्वाक्कचिदुत्सूत्रे, विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिमिर्दर्शितं महत् ।।जा अनुल्लच्या च ते वाणी,तदादिश करोमि किम् । इतिकर्तव्यतामूढो,न लेभे किश्चिदुत्तरम् ।।८।। देवी प्राह मनीषाऽत्र,(पीश प्र०) सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं,कथयामि विचिन्तय ।।९।। यत्र संदिह्यते चेतः,प्रष्ट-16||२७८॥ आयुःप्रान्ते च मे समये तब सूत्रं, प्रेक्षासहि Jain Education For Person and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy