________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७८॥
भिधम् ॥९०॥ अन्यदा विहरन्तश्च, श्रीजिनेश्वरसूरयः। पुनर्धारापुरी प्रापुः,सपुण्यप्राप्यदर्शनाम् ।।११।। श्रेष्ठी महीधरस्तत्र,पुरुषार्थ-| श्रीअभयत्रयोन्नतः। मुक्त्वैका स्वधने संख्या, यः सर्वत्र विचक्षणः ॥९२।। तस्याभयकुमाराख्यो, धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि,
| देवसूरियद्गुणोक्ती नहि प्रभुः ॥९३॥ सपुत्रः सोऽन्यदा सूरिं,प्रणन्तुं सुकृती ययौ। संसारासारतामूलं, श्रुतो धर्मश्च भक्तितः (तुर्विधःप्र०)
प्रबन्धः |॥९४॥ अथाभयकुमारोऽसौ, वैराग्येण तरङ्गितः। आपप्रच्छे निजं जातं, तप:श्रीसंगमोत्सुकः ॥९५॥ अनुमत्या ततस्तस्य, गुरुभिः | | स च दीक्षितः। ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६॥ स चावगाढसिद्धान्तस्तच्चकाव्यानुमानतः। बभौ महाक्रियानिष्ठः, श्रीसं|घांभोजभास्करः॥९७॥ श्रीवर्द्धमानसूरीणामादेशात्मूरितां ददौ । श्रीजिनेश्वरसूरिश्च, ततस्तस्य गुणोदधेः।।९८॥ श्रीमानभयदेवाख्यः, | सरिः पूरितविष्टपः। यशोभिर्विहरन प्राप, पल्यपद्रपुरं शनैः ॥१९॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलञ्चकुर्व
ईमानसूरयो भूरयः शमात् (क्रमात् प्र.)॥१०॥समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः। सिद्धान्तस्त्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥१॥ ईषत्स्थितं च यत्सूत्रं, प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ,खिलं जज्ञे ततश्च तत् ॥२॥ निशीथेऽथ प्रभुं धर्मध्यानस्थं शाम-|| नामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥३॥ श्रीशीलाङ्कः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाझ्याः स, विदधे धौतकल्मषः ॥४|| अङ्गद्वयं विनाऽन्येषां, कालादच्छेदमाययुः। वृत्तयोऽमुत्र सङ्घानुग्रहायाद्य कुरूद्यमम् ।।५।। मूरिःप्राह ततो मातः!, कोऽहमल्पमतिर्जडः। श्रीसुधर्मकृतग्रन्धदर्शनेऽप्यसमर्थधीः ॥६॥ अज्ञत्वाक्कचिदुत्सूत्रे, विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिमिर्दर्शितं महत् ।।जा अनुल्लच्या च ते वाणी,तदादिश करोमि किम् । इतिकर्तव्यतामूढो,न लेभे किश्चिदुत्तरम् ।।८।। देवी प्राह मनीषाऽत्र,(पीश प्र०) सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं,कथयामि विचिन्तय ।।९।। यत्र संदिह्यते चेतः,प्रष्ट-16||२७८॥
आयुःप्रान्ते च मे
समये तब
सूत्रं, प्रेक्षासहि
Jain Education
For Person and Private Use Only
www.jainelibrary.org