SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ४विश्रामे ॥२७७॥ REPARIATIMERIDATESTRAME MPARA DIPKARIRIHANIBARAAT R ARAMICUPATINATIONSUMARITAMISHRA पते!। पुरा श्रीवनराजाऽभून् , चापोत्कटवरान्वयः||७१।। स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण मूरिणा। नागेन्द्रगच्छभृद्धारप्राइवराहो श्रीअभयपमास्पृशा ।।७२।। पञ्चाश्रवाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं दधौ नवम् ।।७३॥ वनराजविहारं च, देवसूरितत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां, गुरूणामहणं व्यधात् ।।७४॥ व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदायविभे- प्रबन्धः देन, लाघवं न यथा भवेत् ।।७५।। चैत्यगच्छयतित्रातसम्मतो वसतान्मुनिः। नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः॥७६॥ राज्ञां | व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः। यदादिशसि तत्कार्य, राजन्नेवं स्थिते सति ॥७७॥ राजा प्राह समाचारं, प्राग्भूपानां वयं | दृढम् । पालयामो गुणवतां, पूजा तूल्लङ्घन्येम न ॥७८॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥७९।। उपरोधेन नो यूयममीपां वसनं पुरे । अनुमन्यध्वमेवं च, श्रुत्वा तेत्र तदादधुः ॥८॥ सौवस्तिकस्ततः प्राह, खामिन्नेषामवस्थितौ। भूमिः काप्याश्रयस्यार्थ, श्रीमुखेन प्रदीयताम् ।।८१।। तदा समाययौ तत्र, शैवदर्शनिवासवः। ज्ञानदेवामिधः । क्रूरसमुद्रबिरुदार्हतः।।८२।। अभ्युत्थाय समभ्यय॑, निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदथ (द्य प्र०) विज्ञप्यते प्रभो ! ॥८३।। प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः, प्राह ग्रहसिताननः ॥८४॥ गुणिनामर्चनां यूयं, कुरुवं विधुतैनसम् । सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिःना८५।। शिव एव जिनो बाह्यत्यागात्परपदस्थितः। दर्शनेषु विभेदो हि, चिहूं मिथ्याम| तेरिदम् ।।८६|| निस्तुषव्रीहिहट्टानां, मध्येत्र (त्रि प्र.) पुरुषाश्रिता। भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ।। ८७॥ विघ्नः स्वपरपक्षेभ्यो, निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत् ।।८८॥ ततःप्रभृति संजज्ञे, वसतीनां परम्परा।। महद्भिः स्थापितं वृद्धिमश्नते नात्र संशयः ।।८९॥ श्रीबुद्धिमागरः मूरिश्वके व्याकरणं नवम् । सहस्राष्टकमानं तच्छ्रीबुद्धिसागरा-1||२७७। BIPINIOPINISHPANI ImamPINITIAN BIRHAugaenima Pimple For Person and Private Use Only www.janelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy