________________
श्रीप्रव
चनपरीक्षा ४विश्रामे ॥२७७॥
REPARIATIMERIDATESTRAME
MPARA DIPKARIRIHANIBARAAT
R ARAMICUPATINATIONSUMARITAMISHRA
पते!। पुरा श्रीवनराजाऽभून् , चापोत्कटवरान्वयः||७१।। स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण मूरिणा। नागेन्द्रगच्छभृद्धारप्राइवराहो
श्रीअभयपमास्पृशा ।।७२।। पञ्चाश्रवाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं दधौ नवम् ।।७३॥ वनराजविहारं च, देवसूरितत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां, गुरूणामहणं व्यधात् ।।७४॥ व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदायविभे- प्रबन्धः देन, लाघवं न यथा भवेत् ।।७५।। चैत्यगच्छयतित्रातसम्मतो वसतान्मुनिः। नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः॥७६॥ राज्ञां | व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः। यदादिशसि तत्कार्य, राजन्नेवं स्थिते सति ॥७७॥ राजा प्राह समाचारं, प्राग्भूपानां वयं | दृढम् । पालयामो गुणवतां, पूजा तूल्लङ्घन्येम न ॥७८॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥७९।। उपरोधेन नो यूयममीपां वसनं पुरे । अनुमन्यध्वमेवं च, श्रुत्वा तेत्र तदादधुः ॥८॥ सौवस्तिकस्ततः प्राह, खामिन्नेषामवस्थितौ। भूमिः काप्याश्रयस्यार्थ, श्रीमुखेन प्रदीयताम् ।।८१।। तदा समाययौ तत्र, शैवदर्शनिवासवः। ज्ञानदेवामिधः । क्रूरसमुद्रबिरुदार्हतः।।८२।। अभ्युत्थाय समभ्यय॑, निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदथ (द्य प्र०) विज्ञप्यते प्रभो ! ॥८३।। प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः, प्राह ग्रहसिताननः ॥८४॥ गुणिनामर्चनां यूयं, कुरुवं विधुतैनसम् । सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिःना८५।। शिव एव जिनो बाह्यत्यागात्परपदस्थितः। दर्शनेषु विभेदो हि, चिहूं मिथ्याम| तेरिदम् ।।८६|| निस्तुषव्रीहिहट्टानां, मध्येत्र (त्रि प्र.) पुरुषाश्रिता। भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ।। ८७॥ विघ्नः स्वपरपक्षेभ्यो, निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत् ।।८८॥ ततःप्रभृति संजज्ञे, वसतीनां परम्परा।। महद्भिः स्थापितं वृद्धिमश्नते नात्र संशयः ।।८९॥ श्रीबुद्धिमागरः मूरिश्वके व्याकरणं नवम् । सहस्राष्टकमानं तच्छ्रीबुद्धिसागरा-1||२७७।
BIPINIOPINISHPANI ImamPINITIAN
BIRHAugaenima
Pimple
For Person and Private Use Only
www.janelibrary.org