SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥२७६॥ Jain Educationa ग्रेन्द्रियचैतन्यं श्रुत्योरिव स नीतवान् ॥५२॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतैः । आह्वानाय तयोः प्रेषीत्प्रेक्षाप्रेक्षी द्विजे| श्वरः ॥ ५३ ॥ तौ च दृष्ट्वाऽन्तरायातौ दध्यावम्भोजभूः किमु ? । द्विधाभृयाद आदत्त दर्शनं शस्यदर्शनम् ॥ ५४ ॥ हित्वा भद्रासनादीनि, | तद्दत्तान्यासनानि तौ । समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः ॥ ५५ ॥ वेदोपनिषदां जैनश्रुततस्यगिरां तथा । वाग्भिः साम्यं प्रकाश्यैता| वभ्यधत्तां तदाशिषम् ||५६ ॥ तथाहि - “अपाणिपादो द्यमनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति विश्वं नहि तस्य वेत्ता, | शिवो ह्यरूपी स जिनोऽवताद्वः ॥५७॥ ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम् । दययाऽभ्यधिकं जैनं, तत्रावामाद्रियावहे ॥५८॥ युवामवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ||५९|| चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मलमानसः । स तयोरार्पयनत्र, तस्थतुस्सपरिच्छदौ ॥६०॥ द्वाचत्वारिंशता मिक्षादोषैर्मुक्कमलोलुपैः । नवकोटिविशुद्धं चायातं भैक्ष्यमभुअताम् ||६१ || मध्याह्न याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शित्रौ तत्र, निर्व्यूढौ तत्परीक्षया ॥ ६२॥ यावद्विद्याविनोदोऽयं, विरिचेरिव पर्षदि । वर्त्तते तावदा जग्मुर्नियुक्ताश्चैत्यमानुषाः ॥३३॥ ऊचुश्च ते झटित्येव, गम्यतां नगराद् बहिः । अस्मिन्न लभ्यते स्थातुं, चैत्यत्राह्यसिताम्बरैः || ६४|| पुरोधाः प्राह निर्णेयमिदं भूपसभान्तरे । इतिगत्वा निजेशानमिदमाख्यात भाषितम् ||६५|| इत्याख्याते च तैः सर्वैः, समुदायेन भूपतिः । वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ||६६ || व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ संप्रापतुस्ततः ||६७|| मया च गुणगृह्यत्वात्, स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे, | प्रहिताचैत्यपक्षिभिः ||६८ || अत्रादिशत मे क्षूणं, दण्डं वाऽत्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा, भूपालः समदर्शनः ॥ ६९ ॥ मत्पुरे गुणिनोऽकस्माद्देशान्तरत आगताः । वसन्तः केन वार्यन्ते १, को दोषस्तत्र दृश्यते ? ||७० || अनुयुक्ताश्च ते चैवं, प्राहुः शृणु महि For Personal and Private Use Only श्रीअभय | देवसूरिवृत्तान्तं ॥२७६॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy