SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२७५॥ श्रीवर्द्धमान इत्याख्यः, सूरिः संसारपारभूः ||३३|| चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धान्ताभ्यासतः सत्यतत्रं विज्ञाय | संसृतेः ||३४|| अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद्वाग्ब्रह्मधाराभिर्जनमुञ्जीवयन्नयम् ||२५|| लक्ष्मीपतिस्तदाकर्ण्य, श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्नशाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ||३६|| सर्वाभिगमपूर्व स, प्रणम्योपाविशत्प्रभुम् । तौ विधा| य निविष्टौ च, करसंपुटयोजनम् ||३७|| वर्यलक्षणवर्यां च दध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः, सम्यक्स्व परजित्वरी ||३८|| | तौ च प्राग्भवसंबन्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ ||३९|| देशनाभीशुविध्वस्ततामसौ | बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च दीक्षितौ शिक्षितौ तथा ॥४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी । अध्यापितौ च सिद्धान्तं, | योगोद्वहनपूर्वकम् ॥ ४१ ॥ ज्ञात्वौचित्यं च सूरित्वे, स्थापितौ गुरुमिथ तौ । शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥४२॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ||४३|| ददे शिक्षेति तैः श्रीमत्पत्तने चैत्यसूरिभिः । विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात् ||४४ || युवाभ्यामपनेतव्यं, शक्त्या बुद्ध्या च तत्किल। यदिदानींतने काले, नास्ति (न स्तः प्राज्ञौ भवत्समौ ) प्राज्ञोऽभवत्समः || ४५|| अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गूर्जरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४६॥ सद्गीतार्थपरीवारौ, तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद्वाचं सस्मरतुर्गुरोः ॥ ४७ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः । गीप्पतेरप्युपाध्यायो, नीतिविक्रमशिक्षणे (णात् ) ||४८ || श्री सोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः । तद्द्वेहे जग्म| तुर्युग्मरूपौ सूर्यसुताविव ॥ ४९|| तद्द्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतौ । तीर्थं सत्यापयन्तौ च ब्राह्मं पैत्र्यं च दैवतम् ||५०॥ चतुवेदीरहस्यानि, सारिणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव, देवतावससरे ततः॥५१॥ तद्ध्यानध्यान निर्मन चेताः स्तम्भितवत्तदा । सम Jain Educationa International For Personal and Private Use Only श्री अभय देवसूरिवृत्तान्तं ॥२७५॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy