________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥२७५॥
श्रीवर्द्धमान इत्याख्यः, सूरिः संसारपारभूः ||३३|| चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धान्ताभ्यासतः सत्यतत्रं विज्ञाय | संसृतेः ||३४|| अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद्वाग्ब्रह्मधाराभिर्जनमुञ्जीवयन्नयम् ||२५|| लक्ष्मीपतिस्तदाकर्ण्य, श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्नशाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ||३६|| सर्वाभिगमपूर्व स, प्रणम्योपाविशत्प्रभुम् । तौ विधा| य निविष्टौ च, करसंपुटयोजनम् ||३७|| वर्यलक्षणवर्यां च दध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः, सम्यक्स्व परजित्वरी ||३८|| | तौ च प्राग्भवसंबन्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ ||३९|| देशनाभीशुविध्वस्ततामसौ | बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च दीक्षितौ शिक्षितौ तथा ॥४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी । अध्यापितौ च सिद्धान्तं, | योगोद्वहनपूर्वकम् ॥ ४१ ॥ ज्ञात्वौचित्यं च सूरित्वे, स्थापितौ गुरुमिथ तौ । शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥४२॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ||४३|| ददे शिक्षेति तैः श्रीमत्पत्तने चैत्यसूरिभिः । विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात् ||४४ || युवाभ्यामपनेतव्यं, शक्त्या बुद्ध्या च तत्किल। यदिदानींतने काले, नास्ति (न स्तः प्राज्ञौ भवत्समौ ) प्राज्ञोऽभवत्समः || ४५|| अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गूर्जरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४६॥ सद्गीतार्थपरीवारौ, तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद्वाचं सस्मरतुर्गुरोः ॥ ४७ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः । गीप्पतेरप्युपाध्यायो, नीतिविक्रमशिक्षणे (णात् ) ||४८ || श्री सोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः । तद्द्वेहे जग्म| तुर्युग्मरूपौ सूर्यसुताविव ॥ ४९|| तद्द्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतौ । तीर्थं सत्यापयन्तौ च ब्राह्मं पैत्र्यं च दैवतम् ||५०॥ चतुवेदीरहस्यानि, सारिणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव, देवतावससरे ततः॥५१॥ तद्ध्यानध्यान निर्मन चेताः स्तम्भितवत्तदा । सम
Jain Educationa International
For Personal and Private Use Only
श्री अभय
देवसूरिवृत्तान्तं
॥२७५॥
www.jainelibrary.org