________________
Mil HIROIN
a nkitai
श्रीप्रवचनपरीक्षा ४विश्रामे ||२७४||
RAJIRRINARIMARY
अपि गीर्वाणान्मन्मुखादाहुतिप्रदाः । तर्पयन्ति फलं तु स्यात्तत्कर्मकरतैव मे ॥१५।। इतीव कुपितो वहिरति केनापि भस-|
श्रीअभय|सात् । विदधे तां पुरीमरीकृतप्रतिकृतक्रियः ॥१६।।।त्रिभिर्विशेषक। लक्ष्मीपतिद्वितीयेविन्यस्तहस्तः कपोलयोः। सर्वस्वनाशतः। देवसूरि
वृत्तान्तं खिन्नो, लेख्यदाहाद्विशेषतः ॥१७॥ प्राप्तकाले च तौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लष्टं च तद् दृष्ट्वा. विषण्णाविदमूचतुः॥१८॥ यजमान! तबोन्निद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किंतु, सर्वदुःखातिशायिनी ॥१९॥ पुनरीदृक्शुचाक्रान्तः,सचवृत्तिर्भ|वान् सुधीः, (किमु प्र०)।की(धी)राः सचंन मुश्चन्ति, व्यसनेषु भवादृशाः ॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् ।। न मे धनान्नवस्त्रादिदाहादुःखं तु तादृशम् ! ।।२१।। यादृग् लेख्यकनाशेन, निधर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत्क्रियते हि किम्? ॥२२॥ जजल्पतुश्च तावावां,भिक्षावृत्ती न चापरम् । शक्नुवो नोपकर्तुं हि, व्याख्यावो लेख्यकं पुनः ॥२३॥ श्रुत्वाऽतिहर्षभूः श्रेष्ठी, स्वपुरस्तौ वरासने । न्यवेशयजनः स्वार्थपूरक ध्रुवमर्हति ॥२४॥तौ चादितः समारभ्य, तिथिवारक्षसंगतम् । व्यक्तवसरमासाङ्कसहितं खटिनीदलैः ॥२५॥ वर्णजात्यमिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेख्यकं स्वाख्याख्यानवद्धिपणाब-| लात् ।।२६।। पत्रकेषु लिखित्वा तच्छष्टी दध्यावहो इमौ । मम गोत्रसुरौ कौचित्याप्तौ मदनुकम्पया ॥२७॥ यद्विशोपकमात्रेऽप्य(ण), | वदतां (बदन्तौ) तावविस्मृतम् । दस्तरीसंपुटीपत्रनिरपेक्षं हि लेख्यकम् ॥ २८ ॥ युग्मं ॥ ततः सन्मान्य सद्भोज्यवस्खादिबहुमानतः। स्वगेहचिंतको तेन,विहितौ हितवेदिना ।।२९।। जितेन्द्रियौ स तौ शान्ती,दृष्ट्रेति व्यमृशद्धनी। शिष्यौ मद्गुरुपार्श्वेऽभूतां (मू स्ता) घेत्तत्संघभूषणौ ॥३०॥ इतः सपादलक्षेऽस्ति, नाम्ना कुर्चपुरं पुरम् । मषीकूर्चकमाधातुं, यदलं शात्रवानने ॥ ३१ ।। अल्लभूपाल| पौत्रोऽस्ति, प्राक्पोत्रीय धराधरः। श्रीमान् भुवनपालाख्यो.विख्यातःसान्वयाभिधः॥३२॥ तत्रासीत्प्रशमश्रीभिर्वद्धमानो गुणोदधिः।
ORITERAISITIRE ItemSAHIM nRITUALIBAPURIRAMAULIHIMAHARMATHALINbbateitmasinilliARAMARHI
i neraimple
मानो गुणोदधिः। / ॥२७॥
For Pesonand Prive
Only