SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२७२॥ मूलराजराज्यं, वर्ष ५५, स च सामन्तसिंहभगिनी लीलादेवीसुतः, ततः १०५३ चामुण्डराज्यं, वर्ष १३, ततः १०६६ बल्लभराज्यं, मास ६, ततः १०६६ वर्षे दुर्लभराज्यं, वर्ष ११ मास ६, ततः १०७८ वर्षे भीमराज्यं, वर्ष ४२, ततः ११२० वर्षे कर्णराज्यं, वर्ष ३०, ततः ११५० वर्षे जयसिंहदेवराज्यं, वर्ष ४९, ततः ११९९ वर्षे कुमारपालदेवराज्यं, वर्ष ३१, ततः १२३० अजयपालराज्यं, वर्ष ३, ततः १२३३ बालमूलराज्यं, वर्ष २, ततः १२३५ लघुभीमदेवराज्यं, वर्ष ६३, ततः १२९८ वर्षे तिहुयणपालराज्यं, वर्ष ४, एवं चौलुक्यवंशे एकादश ११ भूपाः ३०० वर्षमध्ये, ततश्च १३०२ वर्षे बिसलदेवराज्यं, वर्ष १८, ततः | १३२० वर्षे अर्जुनदेवराज्यं, वर्ष १३, ततः १३३३ सारंगदेवराज्यं, वर्ष २०, ततः १३५३ वर्षे लघुकर्णराज्यं, वर्ष ७, एवं वावे - | लान्वये राज्यं वर्ष ५८, ततः अलावदीनादिसुरत्राणराज्यं गुर्जरधरित्र्यामित्यादि विस्तारमिच्छता कुमारपालप्रबन्धो विलोक| नीय इतिगाथार्थः || ४२ || अथ खरतरेण खरतरविरुदनिमित्तं विवाद उक्तः स एव नासीदिति प्रदर्शनाय गाथायुग्ममाहपि निवपरिसाए लिंगिविवाए जिणेसरेण सयं । जइऊण य उवलद्ध स्वरयरविरुद्धं तए भणिअं ||४३|| तंपि (चि) अ मिच्छावाओ वाओ जाओ न कोऽवि लिंगीहिं । पकअनिवउवरोहाणुष्णा य पभावयचरिते ॥ ४४ ॥ युग्मं ॥ 'अपिचे 'ति दूपणाभ्युच्चये यन्नृपपर्षदि - दुर्लभराजसभायां लिङ्गिविवादे चैत्यवासिभिः सह विवादे श्रीजिनेश्वरसूरिणा जित्वा| जयमवाप्य खरतरबिरुदमुपलब्धं प्राप्तमिति 'तप'त्ति त्वया खरतरेण, चकार एवार्थे, त्वयैव, भणितं न पुनः परमार्थ विदाऽपरे | णेत्यर्थः, तद् दूषयति- 'तं चि' इत्यादि, तदेव मिथ्यावादः - अलीकभाषणं, यतो न लिङ्गिभिः कोऽपि विवादो जातः, प्रत्युत दु Jain Educationa International For Personal and Private Use Only जिनेश्वरा न खरा ॥२७३॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy