________________
Hom
श्रीप्रवचनपरीक्षा ४विश्रामे ।।२७०॥
जिनेश्वरा न खरा
|जिण हेलिहिं जिन्नउ । चइवास उच्छप्पि देसगुजरहव दिनउ॥२॥ सुविहितगच्छ खरतरविरुद दुल्लहनरवइ तिहिं दिअइ। सिविद्धमाणपट्टिहिं तिलउ,जिणेसरमूरि गुरू गहगहइ ॥३॥” इत्यादिवचोभिः श्रीदुर्लभराजसभायां चैत्यवासिभिः सह विवादे जयात् श्रीजिनेश्वरसूरिभिः खरतरविरुदं प्राप्तमिति तदीयाः श्रीजिनेश्वरमरिमभ्याख्यांति, तदप्राकृतये गाथामाह- ..
जं पुण जिणेसरेणं खरयरबिरुअं निवाउ उवलद्धं । इच्चाइयमुल्लवणं लवणं धम्मंकुरस्स तयं ॥४०॥ ___ यत्पुनर्जिनेश्वरेण-श्रीजिनेश्वराचार्येण नृपाद्-दुर्लभराजसकाशात खरतरबिरुदमुपलब्ध-प्राप्तमित्यादिकमुल्लपनं तदेव तकं कु| सार्थे कप्रत्यये तर्क-प्रागुक्तं धर्माङ्करस्य लवन छेदनं,तत्र धर्मो ज्ञानादिलक्षणस्तस्याङ्करः-सत्यभाषणं, यतः सत्यभाषणादेव संवि
अपाक्षिकोऽपि ज्ञानदर्शनभाग् सन् मोक्षस्य तृतीयः पन्था भणितः, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो। बीओ | सावगधम्मो तइओ संविग्गपक्खपहो ॥१॥त्ति श्रीउपदेशमाला (५१९) असत्यभाषणे च घोरानुष्ठानपरोऽप्यनन्तसंसारभाग, यथा जमाल्यादयः, यदागमः-"सत्तेआ दिट्ठीओ जाइजरामरणगम्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेण ॥१॥ (३-७८६) त्ति' श्रीआवश्यकनि०. विशेषतो महापुरुषस्याभ्याख्यानं ज्ञानादिनाशकमितिगाथार्थः ॥ ४० ॥ अथ तत्र मृषाभाषणे व्यञ्जकमाह
जणं दुल्लहराया दसचउवीसंमि १०२४ दुल्लहो चेव ।
जो पुण असीइ १०८० विगप्पोतंससगस्सेव सवणपुडं॥४१॥ दशचतुर्विंशे-चतुर्विंशत्यधिकदशशत १०२४ वर्षे स दुर्लभराजो दुर्लभ एव, तदानीं तस्यानुत्पन्नत्वात् ,न चानुत्पन्नो विरुदै
॥२७०11.
For Per
and Private Use Only
www.jainelibrary.org