SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Hom श्रीप्रवचनपरीक्षा ४विश्रामे ।।२७०॥ जिनेश्वरा न खरा |जिण हेलिहिं जिन्नउ । चइवास उच्छप्पि देसगुजरहव दिनउ॥२॥ सुविहितगच्छ खरतरविरुद दुल्लहनरवइ तिहिं दिअइ। सिविद्धमाणपट्टिहिं तिलउ,जिणेसरमूरि गुरू गहगहइ ॥३॥” इत्यादिवचोभिः श्रीदुर्लभराजसभायां चैत्यवासिभिः सह विवादे जयात् श्रीजिनेश्वरसूरिभिः खरतरविरुदं प्राप्तमिति तदीयाः श्रीजिनेश्वरमरिमभ्याख्यांति, तदप्राकृतये गाथामाह- .. जं पुण जिणेसरेणं खरयरबिरुअं निवाउ उवलद्धं । इच्चाइयमुल्लवणं लवणं धम्मंकुरस्स तयं ॥४०॥ ___ यत्पुनर्जिनेश्वरेण-श्रीजिनेश्वराचार्येण नृपाद्-दुर्लभराजसकाशात खरतरबिरुदमुपलब्ध-प्राप्तमित्यादिकमुल्लपनं तदेव तकं कु| सार्थे कप्रत्यये तर्क-प्रागुक्तं धर्माङ्करस्य लवन छेदनं,तत्र धर्मो ज्ञानादिलक्षणस्तस्याङ्करः-सत्यभाषणं, यतः सत्यभाषणादेव संवि अपाक्षिकोऽपि ज्ञानदर्शनभाग् सन् मोक्षस्य तृतीयः पन्था भणितः, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो। बीओ | सावगधम्मो तइओ संविग्गपक्खपहो ॥१॥त्ति श्रीउपदेशमाला (५१९) असत्यभाषणे च घोरानुष्ठानपरोऽप्यनन्तसंसारभाग, यथा जमाल्यादयः, यदागमः-"सत्तेआ दिट्ठीओ जाइजरामरणगम्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेण ॥१॥ (३-७८६) त्ति' श्रीआवश्यकनि०. विशेषतो महापुरुषस्याभ्याख्यानं ज्ञानादिनाशकमितिगाथार्थः ॥ ४० ॥ अथ तत्र मृषाभाषणे व्यञ्जकमाह जणं दुल्लहराया दसचउवीसंमि १०२४ दुल्लहो चेव । जो पुण असीइ १०८० विगप्पोतंससगस्सेव सवणपुडं॥४१॥ दशचतुर्विंशे-चतुर्विंशत्यधिकदशशत १०२४ वर्षे स दुर्लभराजो दुर्लभ एव, तदानीं तस्यानुत्पन्नत्वात् ,न चानुत्पन्नो विरुदै ॥२७०11. For Per and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy