________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
२६०॥
नां यान्यशुभानि कर्माणि तेषां कर्म्मणामुदयेन, प्राग्जन्मसंबन्धिक्लिष्टकर्मोदयमन्तरेणोत्सूत्र भाप्युपदेशविषयो न भवतीति गाथार्थः ||१७|| अथ तेन भ्रमता किं विहितमित्याह -
ते कओ विहिसंघो अप्पविओ सावओ अ तिबिहो वा । निरवचे परलोगं गयंमि जा दुन्नि वरिसाई || १८ || तेन - जिनवल्लभेन नाम्ना विधिसङ्घः कृतः स्ववचो नियंत्रित कतिपयजनसमुदायो विधिसङ्घनाम्ना व्यवस्थापितः, सच | सङ्घः कीदृश: ? - ' आत्मद्वितीयः श्रावकः' आत्मैव द्वितीयोः यत्र स श्रावकः - श्रावकजातीयः, साधु श्रावकलक्षणो द्विविधः सङ्व इत्यर्थः, साधारणप्रमुखाः श्रावका अनेन स्वायत्तीकृता इतिगणधर सार्द्धशतकेऽभिहिताः परं श्राविका नोक्ता, साध्व्यश्व | दीक्षिता एव नासन्, ताथ दूरे आस्तां साधुरपि कश्चिन्न दीक्षितः, अथवा त्रिविधः, काश्चन श्राविकाः श्रावकायत्ताः संभाव्यमाना अपि इतिकृत्वा त्रिविध इत्यर्थः, 'निरपत्ये' अपत्यरहिते परलोकं गते जिनवल्लभे द्वे वर्षे यावद् गते, वर्षद्वयं यावत्साधुरहित एव विधिसङ्घ आसीदितिगाथार्थः ||१८|| अथैवंविधेन सङ्घन किं कृतमित्याह
तेण पलोअंतेणं लहिओ एगो अ सोमचंदमुणी । अण्णुष्णं वयबंधं काऊणं कारिओ सूरी ||१९|| तेन सङ्घेन 'प्रलोकयता' अस्मत्समुदायो निःस्वामिकोऽतः कश्चित्स्वामी कर्त्तव्य इति धिया प्रत्यहमन्वेषयता वर्षद्वयेऽतिक्रान्ते एकः सोमचन्द्रनामा मुनिर्लब्धः, अन्योऽन्यं वचोबन्धं व्रतबन्धं वा कृत्वा रहोवृच्या स्वस्वाभिरुच्या एकीभूय तेन सङ्घेन सूरिः | कारितः, तस्य च नाम जिनदत्तसूरिरितिकृतमितिगाथार्थः ||१९|| अथ जिनवल्लभजिनदत्तयोराचार्यपद विधिः गणधरसार्द्धशतकादुपलभ्यानः कीदृश इति ज्ञापयन्नाह -
Jain Educationa Internatio
For Personal and Private Use Only
जिनवल्लभ
जिनदत्तविचारणा
॥२६०॥
www.jainelibrary.org