SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२५९॥ | गाथार्थः || १५ || अथ सर्वमपि वर्णनं नासत्यमित्याह - पाओगहणा एवं सचमसचा य अणुहरा सेसा । जह जिणसासणमेगं सबं सेसा असचा य ॥ १५ ॥ 'वणवणं' ति गाथायां प्रायोग्रहणात् - प्रायः शब्दोपादानादेकं सत्यं यस्यानुकारो विधीयते तत्सत्यं तत्तु एकमेव भवति, | शेषा अनुकारविधायिन एते तीर्थवर्त्तिनः साध्यादय इत्थं कुर्वन्त्यतोऽस्माभिरपीत्यमेव विधेयमित्येवंरूपेण राजचेष्टाविधायिनो नटा इवासत्याः, वर्णनीयगुणानाश्रया इत्यर्थः, तत्र दृष्टान्तमाह- ' जहे 'त्यादि, यथा जैनशासनमेकमेव मोक्षमार्गतया सत्यं, शेषाः सर्वेऽपि सुगतादयोऽसत्या एव, मोक्षार्थमपि निजमतिविकल्पितक्रिया विधायिनोऽसर्वज्ञमूला अकिञ्चित्करा, इतिगाथार्थः ।। १६ ।। अथ 'निक्कासिउ'त्ति त्रयोदशगाथायां वर्णकवचनमकिञ्चित्करतया दर्शितं यच्च तीर्थसम्मतं तत्सम्यगित्यप्युक्तं तेन तीर्थसम्मतं यज्जि| नवल्लभविषयं तदाह जिणवल्लहो अ एवं गुरुणा चत्तो न केणवंगिकओ । अप्पबिओ बहु भमिओ कइजणअसुभाण उदएणं ॥ १७ ॥ एवं जिनशेखरादिदृष्टान्तेन, जिनवल्लभोऽपीतिगम्यं, सोऽपि गुरुणा त्यक्तः, षट्कल्याणकप्ररूपणादिकं किञ्चिनिमित्तमासाद्य चैत्यवासिजिनेश्वरसूरिणा निष्काशितो न केनाप्यङ्गीकृतः, अहं चैत्यवासं त्यक्ष्यामीति वाङ्मात्रमुद्भाव्य श्री अभयदेवसू रिसमीपं गतः तेनापि परीक्षयाऽनुचितोऽयमिति ज्ञात्वा नाभ्युपगतः परं लोकानुवृत्या त्वं शोभनां क्रियां कुरु पश्वाद्यथावसरं ज्ञास्यते इत्युक्त्वा प्रत्युत्तरितः सोऽपि धौर्थ्याद् गुरुवचनं प्रमाणमिति वचनमुक्त्वा चित्रकूटादौ गतः, किंलक्षणः - आत्मद्वितीयः, एको | जिन शेखरोऽपरश्वात्मेति द्विस्थानकेन 'बहु भ्रान्तः' बहुकालं बहुक्षेत्रं च भ्रान्तः- पर्यटितः, 'कतिजनाशुभानामुदयेन' कतिपयजना Jain Education International For Personal and Private Use Only जिनवल्लभजिनदत्तविचारणा ॥२५९॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy