________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५॥
जिनवल्लभवृत्तादि
चचा
| स्यात् न वा ?, सोऽपि तं संविनसमुदायमिति, अयोग्यश्चेदलं रहः कर्णजापेन, नापि चतुर्थः, नहि जिनवल्लभेन कस्याप्याचार्य| पदं दत्त, नाप्यमुकस्य देयमित्यनुज्ञातमपि, किंतु स्वयमेव स्तनिकमताकर्षकनरसिंहोपाध्यायवत् केनाप्यन्तर्वृपया तुष्टिविधिना देव| भद्रसकाशादाचार्याभूय विंशतिदिनाधिक मामत्रयं जीवितवान् , अतस्तस्याचार्यपदं काशकुसुममिव निष्फलमेव संजजे, इत्यादिविचारणया जिनवल्लभस्याचार्यपदं न श्रीअभयदेवमूरिवचसा, न वा तथाभूतः कस्यापि पट्टधरः, किंतु चन्द्रप्रभाचार्यादिवन्मताक पकः, किंच-कर्णजापकल्पनास्थाने श्रीअभयदेवमूरिभिश्चित्रकूटीयसंघस्य ज्ञापितं यदेष मया तथाविधयोग्यताया अभावादनङ्गीकृतः तत्र समागतः षष्ठं कल्याणकं व्यवस्थापयन् तिरस्करणीय इत्येव विचारणा ज्यायसी चतुरचेतश्चमत्करोति,लिङ्गाल्लिङ्गिनो ज्ञानमि|ति वचनात् ,तत्सद्भावे लिङ्गस्यापि सद्भावात् , कथमन्यथा चण्डिकामठे स्थितोऽपि सङ्घबाह्यः कृतः, खरतरकल्पना तु कर्णजापविषयिणी कोशपानप्रत्यायनीया स्वगृह एव प्रणिगद्यमानापि न हया, किंच-श्रीअभयदेवमूरिपाश्चित्रकूटे गतस्तत आरभ्य न मूरेमिलितो नवा तदाज्ञा मागिता न वा संदेशकमपि प्रेषितवानित्यपि लिङ्गं स्फुटमेव, तस्मात्कर्णजापजल्पाको देवभद्रो लोभेन मृषाभापी न संविग्न इति देवभद्रश्चश्चितः २ । अथ जिनवल्लभस्थापितः समुदायश्चर्यते, तथाहि-स समुदायः किं धर्मानुरक्तः उत स्वमतानुरक्तः, आद्यश्चेत्स एव तावदित्थं प्रष्टव्यः-ननु भो जिनवल्लभे परलोकं गते तीर्थमाचार्यकं निराचार्यकं वा ?,साचा| यकं चेत्तर्हि पञ्चकल्याणवाद्याचार्यनिश्रितं तीर्थ तव्यतिरिक्तं चातीर्थ स्वत एव सिद्ध,पर्यालोच्य तीर्थमेवाद्रियतामलमतीर्थ क्रीताचार्यनिश्रया प्रवर्तनेन ?, निराचार्यकं चेति द्वितीयः पक्षश्चेत्तर्हि किं जिनवल्लभस्य जिनदत्तस्य चाचार्यपददायकदेवभद्राचार्यस्य । मुधा प्रशंसनादिक्तेशेन ?, किंच-देवभद्रस्य पञ्चकल्याणकवादिनः सकाशादाचार्यपदोपादानमपि न युक्तं, पट्कल्याणकवादिमतेन
IMRAPahmAIIANRAILBUMHRIRA
॥२५३॥
Iain Education Interno
For Personal and Private Use Only
www.jainelibrary.org