SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभवृत्तादि श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५४॥ WHERamni m atiindHITRAImmitalia Realllllam Kumanittilitithou PRIMEHINDISHISHNASHISHMAHILIAMARPATRAINISIWANILIMSHIOPHIRAIL | तस्य तीर्थवाह्यत्वात् , किंच-जिनवल्लभे परलोकं गते येन केनचिदाचार्येण यः कश्चिदनिर्दिष्टनामा आचार्यांकृत्य समर्पितस्तदप-| पत्यतां भजेत तर्हि जगद्यवस्था विलुप्येत, सर्वेषामपि सर्वापत्यत्वापच्या निरपत्यत्वं कस्यापि न स्यादिति प्राक् प्रदर्शितमत्राप्यवगन्तव्यं, तथा च स्थाप्यस्थापकग्राहकाणां सोमचन्द्रदेवभद्रविधिसङ्घानां त्रयाणामप्युपहास्यहेतुत्वेन लघुतवेतिकृत्वा यदि |विधिसयो धर्मानुरक्तोऽभविष्यत्तर्हि जिनवल्लभे परलोकंगते सुविहितान्यगच्छाश्रयणमकरिष्यत् ,किंच-आस्तामेतादृग् कुमतं,सम्यगमार्गसंबन्धिन्यप्याचार्य व्युच्छिन्ने सुविहितगच्छाचार्याश्रयणं जिनाज्ञा,यदागमः-"पंचहि ठाणेहिं कप्पति निग्गंथीण वा निग्गंधीण वा |गामाणुगामं दुइञ्जित्तए,तंजहा-नाणयाए देसणट्टयाए चरित्तट्टयाए आयरिअउवज्झाए से विसुंभेजा आयरिअउवज्झायाण वा बहिआ वेआवञ्चकरणयाए"त्ति । श्रीस्थानाङ्गे(४१३) एतद्वृत्त्येकदेशो यथा तथा-'आयरियउवज्झाए'त्ति समाहारद्वन्द्वस्तदाचार्योपाध्यायं वा से-तस्य मिक्षोः विमुंभेज ति विष्वक्-शरीरात् पृथग्भवेत-जायेत,म्रियेतेत्यर्थः, ततस्तत्र गच्छेऽन्यस्याचार्यादरभावात् गणान्तराश्रयणार्थमित्यादि स्थानाङ्गवृत्ती,न पुनरन्यगच्छीयो यः कश्चिद्येन केनापि विधिना आचार्य कारयित्वोपादाय च तन्निश्रया प्रवर्तन जिनाज्ञा, तस्मात्स जिनवल्लभसमुदायो न धर्मानुरक्तः,किंतु स्वमतानुरक्तः,परमेतच्चित्रं यत् खरतरमते क्रीतमन्तरेण युगप्रधान एव न स्यात् , तकथमिति चेदुच्यते,प्रथमतो जिनवल्लभः पञ्चद्रम्मशत्या क्रीतः,जिनदत्तस्तु आचार्यपदसंयुक्त एव देवभद्रसकाशान् क्रीतः,नच क्रीतत्वं तेषां मते त्रपाकरम्,अद्ययावत्तथैव प्रवृत्तेरविश्रान्तेः,तथा देवभद्रस्यापि चरित्रं चित्रकृद् यत् श्रीअभयदेवमूरिपट्टधरः कर्णजापकल्पनयाऽपि जिनवल्लभः सूरीकृतः,तस्मिन्नपि परलोकं गते यदि जिनवल्लभपट्टेऽपर आचार्योन स्थाप्यते तदा का भक्तिरितिमिषोद्भावनेनात्मी| यसतीयं सोमचन्द्रमाचा कृत्य विक्रीतवान् ,जिनदत्तस्यापि चरित्रमतीवाचयकृद् यन्नाममात्रेण स्वयं पुरुषः सन्मार्गपतितोऽप्याचा PalIE HISTMETHIRHI SINHINTrilim mandationalll HAHAmalliamsuralunam WHICHHAHIRamaAILAHAPARI YAR ||२५४|| Iain Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy