SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५२॥ वगतो यन्नायं सामान्यपुरुषः, किंतु महापुरुषः,स्वयमेव चैत्यवासिसमवायमेव खायत्तीकृत्य प्रवचनप्रभावको भविष्यतीति चेत् तर्हि || जिनवल्लस्वयमेव तस्याचार्यपदं दवा कथं न विसर्जितः ?, तत्र संघसम्मतेरप्रयोजकत्वात ,किंच-संघासम्मतौ चैत्यवासिशिष्यत्वमेवोद्धा भाचार्यत्व चर्चा | वितं तत्तु खरतरस्य वक्तुमपि न युक्तं, यतश्चैत्यवासिन एव श्रीवर्द्धमानमूरेः श्रीउद्योतनम्ररिपट्टधरत्वं तैरेव भण्यते,अथान्यत्किश्चि-|| कारणमितिविकल्पश्चेत्तर्हि तद्वाच्यमवाच्यं वा ?, वाच्यं चेदुच्यतां, वक्तुं न शक्यते इति चेत्तर्हि अवाच्यस्य मस्तके किं शृङ्गं निग-| च्छति ? यदवाच्याद्वाच्यं भिन्नमिति भणित्वाऽपि वक्तुं न शक्यते इति भण्यते, तस्मादवाच्यमेव वक्तव्यं, तच्च कारणं तदेव संभाव्यं येन श्रीअभयदेवसरिभिः शिष्यत्वेनापि प्रतिपत्तुं न शकितः, कथं पट्टधरत्वेनेति, किंच-पट्टधरोऽपि स एवोच्यते यस्तदीयसमुदायाधिपतिः स्यात् , नहि भिन्नसमुदायाधिपतीभ्य प्रवर्त्तमानस्तत्पट्टधरः संभवति, लोकेऽपि नृपादिपु तथैव दर्शनात् , किंचसमुदायप्रतिबन्धाभावेऽन्यतोऽपि कुतश्चिदाचार्यपदमादाय यथा श्रीअभयदेवमूरिपद्धरत्वमात्मनः ख्यापयति तथा गौतमादीनामेव किमिति न पूत्कुरुते ?, समुदायप्रतिवन्धाभावस्योभयत्रापि तौल्यात , किंच-नियतयोग्यतां संविदता मूरिणा यथा प्रसन्नच. न्द्र एकान्ते भणितः तथा निजपदस्थापितः श्रीवर्द्धमानाचार्य एव भणितुं युक्तः, यतोऽसंभाव्यमपि स्थूलधीभिः संभाव्यते तत्पदाधिकारित्वाद् ,यो यत्पदाधिकारी सोऽन्यमपि तत्पदाधिकारिणं कर्तुसमर्थो भवति, न पुनः प्रसन्नचन्द्रः,मरिपदानधिकारित्वाद् , एवं च सति देवभद्रो दूरतर एव, यतः 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वर' इति सूरिपट्टधरत्वमधिकृत्य श्रीवर्द्धमानाचार्यव्यतिरिक्तानां सर्वेषामपि तद्राहित्येन दारिद्यात् , किंच-आस्तां प्रसन्नचन्द्रोऽपि, परं सर्वजनसमक्षमेव कथं न भणितः ?, रहसि | भणने प्रयोजनाभावाद् , यदि जिनवल्लभो योग्यस्तर्हि संविग्नसमुदायो न तं पराभवति, विशेषतः सूरिवचनात् , अनुकूल एव || ||२५२॥ For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy