________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५०॥
BIPI
| चैत्यवासिनो जिनवल्लभस्य पट्टधरो जातः१, अव्यक्तश्चेद् बालभावादज्ञानाद्वा?, आद्योऽसंभवी,तदानीमेकोनचत्वारिंशद्वर्षीय-II देवभद्रवयस्कत्वाद् , अज्ञानाद्वेति द्वितीयो विकल्पः खरतराणामेवानिष्टः, किंच-अयं यदि युगप्रधानपदवीयोग्यः मरिपददानमात्रेणापि||
वृत्तचर्चा स्वायत्तीकतुं शक्यश्च तर्हि निजगणाचार्यः श्रीवर्द्धमानाचार्यादिभिर्निजपद एव कथं न स्थापितः?, नहि निपुणः कोऽप्येतादृशं| पात्ररत्नमन्यत्र गन्तुं ददाति, यत्नछतैरपि पुनरप्राप्यत्वादिति संक्षेपतो जिनदत्तचितः ॥ अथ देवभद्राचार्यश्चर्यते
स संविग्नोऽसंविनोवा?,संविग्नश्चेत्तर्हि पदकल्याणकत्ररूपणादिना नवीनमतप्रवर्तकत्वात् सधेन बहिष्कृतस्य जिनवल्लभस्य पट्टे | निजविनेयप्रायं सतीर्थ्यमाचार्यांकृत्य तदीयसमुदायस्य समर्पयेदिति वा गन्धस्याप्यसंभवः, संभवे वा संविग्नत्वस्यैवासंभवः, नहि प्रवचनदत्तदृष्टिः संविग्नः साधुः संविग्नपाक्षिको वा उत्सूत्रमार्गमुत्सर्पयेत् , प्रत्युत प्रवचनाहितस्य तदीयमार्गस्योच्छेदाभिप्रायेण तदीयसमुदाय तथाविधहितोपदेशदानादिना स्वनिश्रयैव प्रवर्तयेत् , संविनानां तथैवाचाराद् , अन्यथोपेक्षणादिना संसारवृद्धिलघुतादयो बहवो दोषाः, किंच-स देवभद्रस्तदीयसमुदायस्य सम्मतोऽसम्मतो वा ?, आद्येऽनवद्योपदेशेन तथाविधो विधिस
यमुखेनैवः धर्ममार्गेऽवतारयितुं शक्यः, कथं तेन नावतारितः?,असम्मतश्चेत्कथं तच्छिष्यः सोमचन्द्रः सम्मतो जातः इत्यत्रान्तवृत्त्या काचिन्महती विचारणा कर्तव्या,नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते इतिन्यायात ,केन प्रयोजनविशेषेणैवं सादरं देवभद्रस्य प्रवृत्तिरिति, ननु संविग्नशिरोमणिना श्रीअभयदेवमरिणा अन्त्यसमये प्रसन्नचन्द्राचार्य एकान्ते भणितः-योग्योऽपि जिनवल्लभः चैत्यवासिशिष्यत्वेन गच्छासम्मतत्वानिजपदे स्थापयितुं न शकितः, परं भवद्भिरेव मत्पदे स्थापनीय इत्यादिप्रागुक्तप्रकारेण श्रीअभयदेवमूरिवचनस्यैव प्रमाणीकरणमत्र प्रयोजन,तत्र का विचारणेति चेद् अहो अत्रैव महत्या विचारणायाः सच्चात् ,तथाहि
॥२५॥
For Personand Private Use Only