SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४९॥ जिनदत्तवृत्तचर्चा वैपरीत्यभावसूचकं चेत्यादिपर्यालोच्यमाने प्रथमपक्षो न दक्षः,क्षोदाक्षमच्चात ,तथाहि-तत्र तावद्भविष्यद्युगप्रधानभावसूचकं किमुद्गतक्षेत्रत्रोटनं कल्प्यते उत रजोहरणाद्युद्दालनेऽपि युक्तं कृतमिति भाषणमथवा चोटिकामार्गणपुरस्सरं परावृत्य स्वगृहगमनं चेत्यादि, यत्किंचिदेतत् , नहि निशान्ते स्पष्टदृष्टोऽपि काकस्वामः आत्मनः करिशतपरिकल्पिता राज्यपदवीं सूचयति,तस्माद् द्वितीयविकल्प एव ज्यायान् , तस्यैव विचारक्षमत्वात् ,तथाहि-उद्गतक्षेत्रत्रोटनेन धर्माकरितस्य सङ्घक्षेत्रस्य देशेन धर्मनाशको भविष्यामीमि स्तूचितं, रजोहरणायुद्दालनेऽपि युक्तं कृतमिति भणनेन मदीया दीक्षा ममान्येषां च न श्रेयस्करी भविष्यतीति सूचितम् , आक्रोशेऽपि निर्भयतया प्रतिवचोदानेन तीर्थनिर्भत्सितोऽपि निर्भयतया प्रतिजल्पाको भविष्यामीति तेन मूचितं, चोटिकामार्गणपुरस्सरं गृह|गमनभणनेन गृहवास एवं मम श्रेयानित्यमूचि,एवं प्रामाणिके विचारे कर्तव्याहेऽपि यत्तदीयैरुपाध्यायादिभिः एष इत्यादि विचारित तदवश्यं तथाविधभवितव्यतायोगादेव बोध्यं, तथा केनचिदहो सितपटाः! कपालिकाग्रहणं किमर्थमिति मृदुवचसोदीरितोऽपि त्वदीयमुखचूरणीमात्मनो मुखमण्डनार्थ चेत्यादि निष्टुरभाषणेन पञ्जिकाध्ययनमात्रेणापि कश्चित्पाषाणः कश्चिन्नेत्यधुनैव ज्ञास्यते | इत्यादि सगर्वभाषणेन चात्मनो मौखर्यमेव ज्ञापितवान् , न पुनः कश्चित्सत्पुरुषस्वभावम् , अत एव खरतर इति नाम्नोऽपि हेतुजिनदत्तमौखयमेवेत्यग्रे वक्ष्यते, तथा सम्मतेन सोमचन्द्रस्य लेखः प्रेषित इत्युक्त्वा सामान्येन जिनवल्लभपट्टे कश्चिदुपवेक्ष्यति, परं कोऽपि न जानाति अमुक इति कथं संगतिः ?, किंच-तदानीं सोमचन्द्रो व्यक्तोऽव्यक्तो वा ?, व्यक्तश्चेत्कथं स्वकीयं गणं गणाचार्य प्रव्राजनाचार्य स्वकीयसंघाटकादिकं वाऽनापृच्छयाविमृश्य च सहसा सर्वमपि प्रतिबन्धं परित्यज्य स्वयं श्रीवीरस्य पञ्चकल्याणकवादी चन्द्रगच्छीयः सन् अतकित एव देवभद्रसकाशादाचार्याभूय परलोकगतस्यापि पटकल्याणकवादिनः कूर्चपुरीय-|| ||२४९॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy