________________
जिनवल्लभा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४८॥
IIIMailRAHANIHERImakatha ANUARIMARIDDITIONusuntain
P
स्थूलमतयो निर्लक्षणा जानन्ति ?,अन्यस्मिन् दिने विज्ञप्ता श्रीजिनदत्तसूरयः श्रीदेवभद्राचायः-यदि कतिपयदिनानन्तरं कतिचि- दिनानि पत्तनाद बहिर्विहर्त्तव्यं, श्रीजिनदत्तसूरिभिरुक्तम्-एवं विधास्यामः, अपरदिने जिनशेखरेण माधुविषये किंचित्कलहादिकमयुक्तं कृतं ततो देवभद्राचार्यण गले गृहीत्वा निष्कासितः,ततो यत्र श्रीजिनदत्तसूरयो बहिर्गच्छन्ति तत्र गत्वा स्थितः, तत्र गतानां पूज्यानां पादयोलगित्वा दीनवागवादीत-प्रभो! मदीयोऽयमन्याय एकवारं क्षन्तव्यो,न पुनः करिष्यामि, ततः कृपोदधयः श्रीजिनदत्तसूरयस्तं प्रवेशयामासुः, पश्चाद्देवभद्राचार्यैरुक्तं-युष्माभिर्न युक्तं कृतम् , एष दुरात्मा, न भवतां सुखावहो भविष्यति, पामनोष्ट्र स्येव तस्य बहिर्निष्काशनमेव श्रेयः, पूज्यैरुक्तं-श्रीजिनवल्लभपृष्ठे लग्नोऽयं यावदनुवर्तयितुं शक्यते तावदनुवय॑ते, श्रीदेवभद्राचार्यादयोऽन्यत्र विहारं चक्रुः, कालेन स्वःपदं संप्रापुरिति, श्रीजिनदत्तमूरिभिरुक्तं-कुत्र विहराम इति, ततो मरुस्थलादिषु विहर्त्तव्यमित्युक्तमुपदेशं दत्वा गतोऽदर्शनमितिप्रमुखं गणधरसार्द्धशतकवृत्ती, अत्र जिनदत्तस्वरूपं१ देवभद्राचार्यस्वरूपं२ जिनवल्लभसमवायस्वरूपं च३ सुदृशा पर्यालोच्यमानमभिनवनाटकमिवाभातीति प्रागुक्तं तदिदानी व्यक्तीक्रियते, तथाहि-बालचेष्टितं हि प्रायः स्वमवत् भविष्यद्भावाविर्भावकं भवति, यतः-"पीऊण पाणिअं सरवराण पिट्टि न दिति सिहिडिंभा। होही जाण कलाबो नाणं चित्र एरिसी बुद्धी॥१॥"इति, यथाऽतिमुक्तकस्य श्रीवीरविनेयस्य मम नौस्तरतीतिबालचेष्टैवात्मनस्तद्भव एव संसारतणमूचिका, नौशब्देन शरीरमपि, यतः-"सरीरमाहु नावृत्ति,जीवो वुच्चइ नाविओ। संसारो अण्णवो वुत्तो,जंतरंति महेसिणो" ॥१॥ "(७-९०४*) इति, तथा प्रकृते प्रव्रज्यादिन एवोद्गतक्षेत्रत्रोटनं तथा गणिना आक्रोशविषयीकृत्य रजोहरणायुद्दालनेऽपि निर्भयतया प्रतिवचोदानं चोटिकामार्गणपुरस्सरं परावृत्य गृहगमनभणनं चेत्यादिकं जिनदत्तचेष्टितं किं भावियुगप्रधानभावसूचकमुत
(
INIOmmaa
॥२४८॥
dan Education
For Personal and Private Use Only
www.jainelibrary.org