SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभा श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४८॥ IIIMailRAHANIHERImakatha ANUARIMARIDDITIONusuntain P स्थूलमतयो निर्लक्षणा जानन्ति ?,अन्यस्मिन् दिने विज्ञप्ता श्रीजिनदत्तसूरयः श्रीदेवभद्राचायः-यदि कतिपयदिनानन्तरं कतिचि- दिनानि पत्तनाद बहिर्विहर्त्तव्यं, श्रीजिनदत्तसूरिभिरुक्तम्-एवं विधास्यामः, अपरदिने जिनशेखरेण माधुविषये किंचित्कलहादिकमयुक्तं कृतं ततो देवभद्राचार्यण गले गृहीत्वा निष्कासितः,ततो यत्र श्रीजिनदत्तसूरयो बहिर्गच्छन्ति तत्र गत्वा स्थितः, तत्र गतानां पूज्यानां पादयोलगित्वा दीनवागवादीत-प्रभो! मदीयोऽयमन्याय एकवारं क्षन्तव्यो,न पुनः करिष्यामि, ततः कृपोदधयः श्रीजिनदत्तसूरयस्तं प्रवेशयामासुः, पश्चाद्देवभद्राचार्यैरुक्तं-युष्माभिर्न युक्तं कृतम् , एष दुरात्मा, न भवतां सुखावहो भविष्यति, पामनोष्ट्र स्येव तस्य बहिर्निष्काशनमेव श्रेयः, पूज्यैरुक्तं-श्रीजिनवल्लभपृष्ठे लग्नोऽयं यावदनुवर्तयितुं शक्यते तावदनुवय॑ते, श्रीदेवभद्राचार्यादयोऽन्यत्र विहारं चक्रुः, कालेन स्वःपदं संप्रापुरिति, श्रीजिनदत्तमूरिभिरुक्तं-कुत्र विहराम इति, ततो मरुस्थलादिषु विहर्त्तव्यमित्युक्तमुपदेशं दत्वा गतोऽदर्शनमितिप्रमुखं गणधरसार्द्धशतकवृत्ती, अत्र जिनदत्तस्वरूपं१ देवभद्राचार्यस्वरूपं२ जिनवल्लभसमवायस्वरूपं च३ सुदृशा पर्यालोच्यमानमभिनवनाटकमिवाभातीति प्रागुक्तं तदिदानी व्यक्तीक्रियते, तथाहि-बालचेष्टितं हि प्रायः स्वमवत् भविष्यद्भावाविर्भावकं भवति, यतः-"पीऊण पाणिअं सरवराण पिट्टि न दिति सिहिडिंभा। होही जाण कलाबो नाणं चित्र एरिसी बुद्धी॥१॥"इति, यथाऽतिमुक्तकस्य श्रीवीरविनेयस्य मम नौस्तरतीतिबालचेष्टैवात्मनस्तद्भव एव संसारतणमूचिका, नौशब्देन शरीरमपि, यतः-"सरीरमाहु नावृत्ति,जीवो वुच्चइ नाविओ। संसारो अण्णवो वुत्तो,जंतरंति महेसिणो" ॥१॥ "(७-९०४*) इति, तथा प्रकृते प्रव्रज्यादिन एवोद्गतक्षेत्रत्रोटनं तथा गणिना आक्रोशविषयीकृत्य रजोहरणायुद्दालनेऽपि निर्भयतया प्रतिवचोदानं चोटिकामार्गणपुरस्सरं परावृत्य गृहगमनभणनं चेत्यादिकं जिनदत्तचेष्टितं किं भावियुगप्रधानभावसूचकमुत ( INIOmmaa ॥२४८॥ dan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy