________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४७॥
| पश्चात् सर्वसम्मतेन सोमचन्द्रस्य लेखः प्रदत्तः पच्चित्रकूटे शीघ्रं समागन्तव्यं येन श्रीजिनवल्लभसूरिपदस्थापनं भविष्यति, न ज्ञा| यते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसृरिपदप्रतिष्ठायामनागतोऽभूस्त्वं, बहवश्च तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीपर्णपर्णाक्षाः |साक्षादिव मकरध्वजाः गूजरत्रासंजाताः संयता अभ्युद्यता आसन् , परं योग्यतां गुरव एव विदन्ति, किंबहुना ?, देवभद्राचार्याः पण्डितसोमचन्द्रोऽन्येऽपि साधवश्चित्रकूटे समाजग्मुः, सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसरिपदस्थापन भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसरिप्रतिष्ठिते साधारणसाधुकारिते श्रीमहावीरेचैत्ये पदस्थापनं भविष्यति, ततः स्वप|रिभावितलग्नदिनादादिने श्रीदेवभद्राचार्यरेकान्ते भणितः पण्डितः सोमचंद्रगणिः-यदुतास्मिन् दिने युष्मदीयं पदस्थापनालग्नं |भावितमस्ति, पंडितसोमचन्द्रेणोक्तं-ययुष्माकं सम्मतं तद्युक्तं, परं यद्यस्मिन् लग्ने स्थापयिष्यते तदा न चिराय जीवितं भविष्यति, पण्णां दिनानामुपरि शनैश्चरवारे यल्लग्नं भविष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रीश्रमणसङ्घः श्रीजिनवल्लभसृरिवचनेन प्रभूतो भविष्यति, चिरंजीवित्वं च, देवभद्राचार्यरुक्तं-तदेव वयमपि गवेषयामः, तदपि लग्नं न दरे, तत्रैव | भवतु, ततस्तस्मिन् दिने श्रीजिनवल्लभसूरिपदे विस्तरेण संध्यासमये लग्नवेलायां संस्थापिताः श्रीजिनदत्तनामानो युगप्रवराः, ततो वादित्रे वाद्यमाने समानीता वसतो, प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिभिर्भणित-देशनां कुरुत, ततः सिद्धान्तोक्तोदा हरणानुसारिमनोहारिसुधासारणीगीर्वाणवाणीप्रबन्धेन तथा कृता पूज्यैः श्रीजिनदत्तसूरिभिर्देशना यथा हुस्वशरीरः श्यामवर्णोऽयं किमित्युपवेश्यते ? किं न संत्यन्ये गौरववर्णा लम्बकर्णाः विशाललोचना गच्छमध्ये साधव इत्यादिकालुष्यमपहाय सर्वा प्रजा रञ्जिता भणति-अहो सिंहानां पदे सिंह एवोपविष्टो विराजते, धन्याः श्रीदेवभद्राचार्याः यैरीदृशं पात्ररत्नं परीक्षितं, किमस्मादृशाः
॥२४७||
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org