SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ जिनदत्त श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४६॥ Imanitli mmalintaintHAIDEHATIONatimes ANSARAISHALINAMAITINGLIS MEANILAIMAHILAILABILIMPANIT IS वकारो यत्र स नवकार इति यथार्थनाम, प्रतिभावता प्रोक्तं झटिति सोमचन्द्रेण-मैवमावेदयन्त्वाचार्याः, किं तर्हि ?,नवकरणं नवकार इतिव्युत्पत्तिः कार्या, आचार्येण ज्ञातम्-अहोऽत्यन्तसदुत्तर एषः, अनेन सह वक्तुं न शक्यते, अन्यदा लोचदिने व्याख्यानभणनाय नागतो, व्याख्यानव्यवस्था चेदृशी-यद्यप्येकोऽपि छात्रो नागच्छति व्याख्या न, अभणत्याचार्य सगर्व भणितमधिकारिपुत्रैः-आचार्यमिश्राः ! सोमचन्द्रस्थाने एप पापाणो धृतोऽस्ति, भणत यूयं व्याख्यानं, ततस्तदनुरोधेन भणितं व्याख्यानं, द्वितीयदिने समागतः सोमचन्द्रः प्रपच्छ छात्राणि-अतीतेऽह्नि किं मां विना भणितं युण्माभिः ?, तैरुक्तं त्वदीयस्थाने पाषाणो धृतः, | सोमचन्द्रेणोक्तं-कश्चित्पाषाणः कश्चिन्नेत्यधुनैव ज्ञास्यते, यावती पञ्जिका भणिता तावती मां पृच्छन्तु, एतानप्यहं पृच्छामि,यथार्थ | यो न व्याख्यास्यति स एव पाषाणः, भो सोमचन्द्र ! त्वां प्रज्ञादिसौरभ्यगुणाढ्यां कस्तूरिकां जानाम्येव, परमेतैमूर्खः प्रेरितोऽहं | व्याख्यानेऽतः क्षन्तव्यं भवता, एवं पञ्जिकापाठः, अशोकचन्द्राचार्येणोत्थापना कृता हरिसिंहाचार्यण सिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय, तथा मन्त्रपुस्तिका, यया सिद्धान्तवाचना स्वयं गृहीता सा कपालिका भगवता तुष्टेन दत्ता,तथा देवभद्राचा|र्येण तुष्टेन काष्ठोकिरणं दत्तं येन महावीरचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि,एवं पण्डितसोमचन्द्रगगिर्ज्ञानी ध्यानी सैद्धान्तिकः सर्वजनमनोहारी श्रावकाणामाह्लादकारी साध्वाचारेण ग्रामानुग्राम विहरति, इतश्च श्रीदेवभद्राचार्यैः श्रुता | जिनवल्लभसूरीणां देवलोकगमनवार्ता, समुत्पन्नोऽतीव चित्तसंतापः, अहो सुगुरूणां पदमुद्घोषितमभूत् परं विघटितं, पश्चाद्देवभद्रा|चार्याणामीदृशं चित्तं जातं-श्रीजिनवल्लभसूरिः युगप्रधानपदयोग्यपदस्थापनेन नाद्रियते तदाका भक्तिः,चिन्तितमाचार्य:-अस्मिन् | गच्छे कस्तत्पदयोग्य इति चिन्तायां पंडितमोमचन्द्रगणिर्लनो, निश्चितमेष एव योग्यः, श्रावकाणां ज्ञानध्यानक्रियापरत्वेनानन्दकारी, ॥२४६॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy