________________
जिनदत्त
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४६॥
Imanitli mmalintaintHAIDEHATIONatimes ANSARAISHALINAMAITINGLIS MEANILAIMAHILAILABILIMPANIT IS
वकारो यत्र स नवकार इति यथार्थनाम, प्रतिभावता प्रोक्तं झटिति सोमचन्द्रेण-मैवमावेदयन्त्वाचार्याः, किं तर्हि ?,नवकरणं नवकार इतिव्युत्पत्तिः कार्या, आचार्येण ज्ञातम्-अहोऽत्यन्तसदुत्तर एषः, अनेन सह वक्तुं न शक्यते, अन्यदा लोचदिने व्याख्यानभणनाय नागतो, व्याख्यानव्यवस्था चेदृशी-यद्यप्येकोऽपि छात्रो नागच्छति व्याख्या न, अभणत्याचार्य सगर्व भणितमधिकारिपुत्रैः-आचार्यमिश्राः ! सोमचन्द्रस्थाने एप पापाणो धृतोऽस्ति, भणत यूयं व्याख्यानं, ततस्तदनुरोधेन भणितं व्याख्यानं, द्वितीयदिने समागतः सोमचन्द्रः प्रपच्छ छात्राणि-अतीतेऽह्नि किं मां विना भणितं युण्माभिः ?, तैरुक्तं त्वदीयस्थाने पाषाणो धृतः, | सोमचन्द्रेणोक्तं-कश्चित्पाषाणः कश्चिन्नेत्यधुनैव ज्ञास्यते, यावती पञ्जिका भणिता तावती मां पृच्छन्तु, एतानप्यहं पृच्छामि,यथार्थ | यो न व्याख्यास्यति स एव पाषाणः, भो सोमचन्द्र ! त्वां प्रज्ञादिसौरभ्यगुणाढ्यां कस्तूरिकां जानाम्येव, परमेतैमूर्खः प्रेरितोऽहं | व्याख्यानेऽतः क्षन्तव्यं भवता, एवं पञ्जिकापाठः, अशोकचन्द्राचार्येणोत्थापना कृता हरिसिंहाचार्यण सिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय, तथा मन्त्रपुस्तिका, यया सिद्धान्तवाचना स्वयं गृहीता सा कपालिका भगवता तुष्टेन दत्ता,तथा देवभद्राचा|र्येण तुष्टेन काष्ठोकिरणं दत्तं येन महावीरचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि,एवं पण्डितसोमचन्द्रगगिर्ज्ञानी ध्यानी सैद्धान्तिकः सर्वजनमनोहारी श्रावकाणामाह्लादकारी साध्वाचारेण ग्रामानुग्राम विहरति, इतश्च श्रीदेवभद्राचार्यैः श्रुता | जिनवल्लभसूरीणां देवलोकगमनवार्ता, समुत्पन्नोऽतीव चित्तसंतापः, अहो सुगुरूणां पदमुद्घोषितमभूत् परं विघटितं, पश्चाद्देवभद्रा|चार्याणामीदृशं चित्तं जातं-श्रीजिनवल्लभसूरिः युगप्रधानपदयोग्यपदस्थापनेन नाद्रियते तदाका भक्तिः,चिन्तितमाचार्य:-अस्मिन् | गच्छे कस्तत्पदयोग्य इति चिन्तायां पंडितमोमचन्द्रगणिर्लनो, निश्चितमेष एव योग्यः, श्रावकाणां ज्ञानध्यानक्रियापरत्वेनानन्दकारी,
॥२४६॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org