SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ जिनदत्त स्वरूप श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४४॥ Prime mmHINutankallantopatime कथं विधिसङ्क आश्रित इत्याह निस्लामिअसमवायं मुणिऊण य सोमचंदवमुणी । सूरी हवित्तु सामी जाओजिणदत्तनामेण ॥९॥ निरपत्ये जिनवल्लभे परलोकंगते मति कश्चिद्धर्मदेवोपाध्यायस्य शिष्यः सोमचन्द्रनामा'द्रव्यमुनिः'द्रव्यलिङ्गधारी निस्सामिअ'त्ति निग्गतः-निःसत्ताकीभृतः स्वामी जिनवल्लभनामा यस्यासौ निःस्वामिकः स चासौ समवायश्च जिनवल्लभव्यवस्थापितविधिसङ्घनाम्ना समुदायस्तं तथाविधं 'मुणित्ति ज्ञात्वा अवगम्य सूरि त्वा केनापि संतोषहेतुविधिना सतीर्थ्यदेवभद्राचार्यादाचार्यपदमादाय | जिनदत्तनाम्ना 'स्वामी'तत्समुदायनायको जातः,यदि जिनवल्लभसमुदाये सोमचन्द्रो नाधिष्ठाताऽभविष्यत्तदा तदानीमेव मिःखामिक-| त्वात्तन्मतं व्युच्छिन्नसंकथमभविष्यत,तस्मात्सोमचन्द्रेणैव तन्मतमधिष्ठायाद्य यावदच्छिमप्रवृत्तिमद्विहितमिति ।। अथ जिनदत्तखरूपज्ञापनायान्यत्रोक्तं खरतरस्य सम्मतं भवति वान भवत्यतः प्रत्यहं प्रातःस्मरणीयं गणधरसार्द्धशतकमेव बोध्यं, तदपि प्रसङ्गतो विचार्यमाणमभिनवनाटकमिवाभातीतिकृत्वा गणधरसार्द्धशतकवृत्त्युक्तं चरित्रं लिख्यते, तथाहि-किल पूर्व जिनेश्वरसूरिसत्कश्रीधर्म| देवोपाध्यायस्य संयतीमिर्गीतार्थाभिर्धवलकके चतुर्मासी कृताऽऽसीत् , तत्र क्षपणकभका विच्छिगनाम्नः श्रावकस्य पत्नी छाहडदेवी नाम्नी पुत्रसहिता तासां माध्धीनां पार्श्व धर्म श्रोतुं समागच्छति, ता अपि तस्याः विशेषेण धर्मकथादिकं कथयन्ति, पुरुपलक्षणं च शुभमशुभं च गुरूपदेशाद्विदन्ति, तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति, तल्लाभनिमित्तं च तन्मातरं बह्वाक्षिपन्ति, | किं बहुना ?, तथाऽऽक्षिप्ता यथा कथितकारिणी जाता, ततो भणिताऽऽयिकाभिः-धर्मशीले! एष त्वदीयः पुत्रो विशिष्टयुगप्रधानलक्षणधरः, तदेनं यद्यस्मद्गुरूणां प्रयच्छसि तदा तब महान् धमों भवति, किंच-एष समस्तजगन्मुकुटभूतो भविष्यति, तयाऽपि II. Anyma l palman MAITARATHIANAMINATHANurinangi Sandalilianilium P AIN maa २४४॥ Inn Education intention For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy