________________
श्रीप्रव
विधिसंघः
चनपरीक्षा ४विश्रामे ॥२४३॥
MORMINIS Imamaline NI
Imamt INCOMHIRALAALARITamil
a initatinimalini
MHRIRAL Hunt
एवं पष्ठकल्याणकप्ररूपणेन 'व्युद्ग्रहयन्' तथाविधक्लिष्टकर्मवशवत्तिनो जनान् विप्रतारयन् 'अन्यत्र' चित्रकूटादन्यत्र नागपुरादौ 'कइ वरिसेत्ति कति वर्षाणि-कतिसंख्याकानि वर्षाणि विहृत्य प्राकृतत्वात्पुस्त्वं निजमेव-स्वकीयमेव निजकमेवंविधं यत्पदंस्थानं तदुचितेन शिष्येण रहितः-शून्यः, स्वपदे कश्चनापि शिष्यमनवस्थाप्येत्यर्थः, 'कालयोगेन' तथाविधकालसामय्या 'कालं' कालधर्म मरणं प्राप्तः, स्वपदोचितापत्यशून्य एव परलोकं गत इत्यर्थः, बहुकालं विहरतापि जिनवल्लभेनामुकः प्रवाजित इति श्रुतेरप्यनुपलब्धेः अपत्यशून्यत्वेऽपि नाशङ्केति, किंच-अग्रेऽपि प्रसंगतो निरपत्यत्वसूचिका बयो युक्तयो वक्ष्यन्ते इतिगाथार्थः |॥६॥ अथ जिनबल्लभवक्तव्यताया उपसंहारमाहइअ जिणवल्लहजाओ कुच्चयरा नामओ अ विहिसंघो । खरयरमयबीअंति अकाउमिह समासओ भणिओ॥७॥
इति-अमुना प्रकारेण कूर्चपुरात्' कूर्चपुरीयगच्छान नामतः चकारोऽवधारणे नामत एव,विधिसङ्घः,परमार्थतोऽविधिसङ्घ एव,यथा परमार्थतोऽनागमिकोऽपि नाम्ना आगमिकः प्रतीतो, 'जिनवल्लभजातः' जिनवल्लभात्समुत्पन्नः,खरतरमतबीजमितिकृत्वा इह 'समासतः' संक्षेपतो भणितः, अन्यथा 'हतं सैन्यमनायक' मितिवचनात् जिनवल्लभस्य निरपश्यत्वे तन्मतस्यापि तदन्वेवोच्छिन्नत्वात्तद्भणनमयुक्तं स्यादितिगाथार्थः ॥७॥ अथ कथं खरतरमतस्य बीजभृतो विधिसङ्घ इत्याह__ कुच्चयरा विहिसंघो दुग्गमिवऽवलंबिऊण विहिसंघ जिणदत्ताओ खरयरनामेण पवहिअंकुमयं ॥८॥
'कूर्चपुरात्' कूर्चपुरीयजिनेश्वरसूरिशिष्यजिनवल्लभाद्विधिसङ्घः समुत्पन्नः, तदुत्पत्तिस्तु विक्रमतस्त्रिंशदधिकैकादशशतादारभ्य वर्षाणां विंशतेरांगेवावगन्तव्या, विधिसम्मवलम्ब्य जिनदत्तात् खरतरनाम्ना कुमतं प्रवर्तितमितिगाथार्थः ।।८।। अथ जिनदत्तेन
R EmaiIII.mmmoninhimamminimali
MATIMILARAMITALIMIMIRMIRRIA
NAHARMARATHeium
॥२४३।।
Jan Education Internation
For Personal and Private Use Only
www.newyor