SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभप्ररूपणा श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४२॥ P Pandimamimma ImmunitP RIMARSHIROINTAILSINAHARAPARISHMAPLANTHI awanRINISTRATHI |पाशबन्धनवतः शक्तश्च न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः | कुतः १ ॥१॥" इतिसङ्घपट्टके,तद्वृत्त्येकदेशो यथा-तथैदंयुगीनसधप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं,नतु दूषणं, | तत्प्रवृत्तेरुत्सूत्रत्वेन तत्कारिणो दारुणदर्गतिविपाकश्रुत्या तत्परिहारेण प्रकृतसङ्घबाह्यत्वं तेषां चेतसि रुचितत्वादित्यादिना सबाह्यत्वकरणं च तदानीं तस्य सिद्धमेव, न च जिनवल्लभस्य यत्सङ्घवाह्यत्वं तच्चैत्यवासिसङ्घापेक्षयैवेतिवाच्यं, चैत्यवासिभिरपि सुसाधुसमुदायस्य वचसापि तथा पराभूतेः कर्तुमशक्यत्वात् , नहि लोकेऽप्युन्मार्गगामी भृयानपि जनः सुमार्गगामिनं वचसाऽप्यपातेयं कर्तुं शक्नोति, तथा जगद्व्यवहाराभावात् , श्रीअभयदेवसूर्यादीनामपि तथापराभूतिप्रसक्तेश्च, नचैतत्क्वचित् कदाचित् नापि असंविनसमुदायेन संविनसमुदायःसंघबहिष्कृत इति दृष्टं श्रुतं वा,किंच-खरतरेणाप्यैदयुगीनसङ्घप्रवृत्तिपरिहारेणेत्यायुक्तं न पुनश्चैत्यवासिस नेत्यायुक्तं, तस्मात्संघबाह्यता जिनवल्लभस्य तीर्थानमिमतप्रकाशकत्वात् निवारणेऽप्यनिवृत्तत्वाच्च पूर्णिमाप्ररूपकचन्द्रप्रभाचार्यवबोध्यम्,एतेन श्रीअभयदेवमूरिनिश्रां प्रतिपद्यैव जिनवल्लभो विहृतवानित्यपि कश्चिद्वाचालो वदन्नेव मुद्रितवागवगन्तव्यः, |श्रीअभयदेवसूरिनिश्रितस्य सङ्घबाह्यत्वकरणासंभवात् , किंच-यद्ययं सङ्घबाह्यो नाभविष्यत्तदा तदानींतनसचं व्याघ्रोपमयाऽपि । नोपावर्णयिष्यत् , तस्मात्सङ्घ निवारयत्वेव षष्ठं कल्याणकं व्यस्थापित, संयतीनिवारणं तु खरतरेणाप्युक्तमस्तीति प्रागुक्ततव्यतिकरे | बोध्यम् ,एवं संयतीनिवारणे सिद्धे संघनिवारणं तु सुतरामेव सिद्ध्यति, संयत्याश्च सङ्घान्त तत्वादितिगाथार्थः ।।५।। अथैवं प्ररूपयन् | जिनवल्लभो यथा परलोकं प्राप्तस्तथा दर्शयन्नाह एवं बुग्गाहंतो अण्णत्थवि विहरिऊण कइ बरिसे । निअयपयसीसरहिओ कालगओ कालजोपण ॥६॥ mammmmmmmHARDHAMIRRE-LAAPARINEETIBPMAINILITY ॥२४२॥ For Persona Pivo
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy