________________
जिनवल्लभप्ररूपणा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४२॥
P Pandimamimma ImmunitP RIMARSHIROINTAILSINAHARAPARISHMAPLANTHI
awanRINISTRATHI
|पाशबन्धनवतः शक्तश्च न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः | कुतः १ ॥१॥" इतिसङ्घपट्टके,तद्वृत्त्येकदेशो यथा-तथैदंयुगीनसधप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं,नतु दूषणं, | तत्प्रवृत्तेरुत्सूत्रत्वेन तत्कारिणो दारुणदर्गतिविपाकश्रुत्या तत्परिहारेण प्रकृतसङ्घबाह्यत्वं तेषां चेतसि रुचितत्वादित्यादिना सबाह्यत्वकरणं च तदानीं तस्य सिद्धमेव, न च जिनवल्लभस्य यत्सङ्घवाह्यत्वं तच्चैत्यवासिसङ्घापेक्षयैवेतिवाच्यं, चैत्यवासिभिरपि सुसाधुसमुदायस्य वचसापि तथा पराभूतेः कर्तुमशक्यत्वात् , नहि लोकेऽप्युन्मार्गगामी भृयानपि जनः सुमार्गगामिनं वचसाऽप्यपातेयं कर्तुं शक्नोति, तथा जगद्व्यवहाराभावात् , श्रीअभयदेवसूर्यादीनामपि तथापराभूतिप्रसक्तेश्च, नचैतत्क्वचित् कदाचित् नापि असंविनसमुदायेन संविनसमुदायःसंघबहिष्कृत इति दृष्टं श्रुतं वा,किंच-खरतरेणाप्यैदयुगीनसङ्घप्रवृत्तिपरिहारेणेत्यायुक्तं न पुनश्चैत्यवासिस नेत्यायुक्तं, तस्मात्संघबाह्यता जिनवल्लभस्य तीर्थानमिमतप्रकाशकत्वात् निवारणेऽप्यनिवृत्तत्वाच्च पूर्णिमाप्ररूपकचन्द्रप्रभाचार्यवबोध्यम्,एतेन श्रीअभयदेवमूरिनिश्रां प्रतिपद्यैव जिनवल्लभो विहृतवानित्यपि कश्चिद्वाचालो वदन्नेव मुद्रितवागवगन्तव्यः, |श्रीअभयदेवसूरिनिश्रितस्य सङ्घबाह्यत्वकरणासंभवात् , किंच-यद्ययं सङ्घबाह्यो नाभविष्यत्तदा तदानींतनसचं व्याघ्रोपमयाऽपि ।
नोपावर्णयिष्यत् , तस्मात्सङ्घ निवारयत्वेव षष्ठं कल्याणकं व्यस्थापित, संयतीनिवारणं तु खरतरेणाप्युक्तमस्तीति प्रागुक्ततव्यतिकरे | बोध्यम् ,एवं संयतीनिवारणे सिद्धे संघनिवारणं तु सुतरामेव सिद्ध्यति, संयत्याश्च सङ्घान्त तत्वादितिगाथार्थः ।।५।। अथैवं प्ररूपयन् | जिनवल्लभो यथा परलोकं प्राप्तस्तथा दर्शयन्नाह
एवं बुग्गाहंतो अण्णत्थवि विहरिऊण कइ बरिसे । निअयपयसीसरहिओ कालगओ कालजोपण ॥६॥
mammmmmmmHARDHAMIRRE-LAAPARINEETIBPMAINILITY
॥२४२॥
For Persona
Pivo