SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभवृत्तं श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४॥ Ham melinatomiseall JAIAIRANIHIRAAMIRLAAISAP | गाथार्थः ॥२॥ अथ जिनवल्लभः कीदृशो भूत्वा किं कृतवानिति ज्ञापनार्थ गाथायुग्ममाह' सो चइडं निअयगुरुं चित्तउडे चंडिआमदमि ठिओ। वासारत्तं अण्णत्थ वसहिमवगासमलहंतो ॥३॥ | सुविहिअमच्छरगसिओ तसिओ सुपहा सुविहिअनियत्थो। तेणं केइवि स.ढा वसीकया वयणरयणाए॥४॥ सोऽनन्तरोक्तो जिनवल्लभो निजको-निज एव निजक आत्मीयः स चासौ गुरुश्च-प्रजाजनाचार्यस्तं श्रीजिनेश्वरसूरिनामानं | | 'त्यक्त्वा' अपास्य 'जिणवल्लहकोहाओ'त्ति वृद्धवचनात् क्रोधादितिगम्यं, क्रोधनिदानं तु 'पंचहत्थुत्तरे'त्यादिव्याख्यायां राभस्यास्पष्ठकल्याणकारूपणे गुरुणा निवारणमेव संभाव्यते, तद्वथंजकं तु वृद्धवादानुगतं प्रागुक्तजिनवल्लभव्यतिकरे गुर्जरत्रावनौ विहरतो जिनवल्लभस्य चित्तस्वास्थ्यहेतोः कस्यापि प्रतिबोधाभावाच्चित्रकूटे षष्ठकल्याणकव्यवस्थापनानन्तरं चित्तस्वास्थ्यं समजनी-| त्यर्थवद्गणधरसार्द्धशतकवृत्तिवचनमेव, अन्यथा तथाविधार्थापकवाक्याद्यसंभवाद् , एवं क्रोधानितश्चित्रकूटेऽन्यत्र वसत्यवकाशमलभमानो वर्षारानं 'चण्डिकामठे' चण्डिकाभिधाना मिथ्याग्देवता तस्याः स्थाने 'स्थितो' वर्षानिवासं कृतवान् , कीदृशो जिनवल्लभः-?-"सुविहिअ" इत्यादि सुविहितमत्सरग्रस्तः सुविहितास्तदानीं श्रीअभयदेवसरिश्रीदेवमूरिप्रभृतयस्तेषु यो मत्सरः, तैरनादृतत्वेन तेष्वान्तरवृत्त्या सेप्यः, तेन ग्रस्तः-तदायत्तः, तद्यञ्जकं च तथाभूतेष्वपि सुविहितेषु तन्निश्रामन्तरेणैव यावज्जीवं | स्वेच्छया प्रवर्तनमुत्सूत्रप्ररूपणेन तीर्थबाधाकारि नवीनमतव्यवस्थापनं चेति स्फुटमेव, अन्यथा षष्ठकल्याणकव्यवस्थापनस्यासंभ वात् , नचायं श्रीअभदेवसूरिनिश्रयैव प्रवृत्तो भविष्यतीति शङ्कनीयं, तदनिश्रयैव प्रवृत्तेरस्य दर्शयिष्यमाणत्वात् , पुनः कीदृशःD'वस्तः' त्रस्त इव त्रस्तो, भ्रष्ट इत्यर्थः, कुतः ?-'सुपथात् , शोभनः पंथाः सुपथो-जिनोदितमार्गस्तस्मात् ,पुनरपि कीदृशः?-'सुवि Sumi maiIRImmunNINNILAMERImant INIRAHMINAPITANAMAnimne TAITRENTS ||२४०|| For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy