SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२३७|| सहस्रम, विमलज्ञानदृष्टयो जिनवल्लभगणयः श्रावक ! बहुतरं कुरु ततः कृतानि त्रिंशत्सहस्राणि पुनर्ज्ञानेन - महानुभाव ! इतोऽपि प्रभूततरं परिभावय, साधारणः - प्रभो ! मदीयसमस्तगृहसारमूल्यगणनेऽपि पश्च शतानि न पूर्यन्ते, कौतस्कुती ममाधिकतरद्रव्यसंप्राप्तिः ?, पुनर्हुकृत्य प्रभवः - सर्वसाधारणसाधारण धार्मिक श्रावक ! किमसाध्यं पुण्यसंभारस्य ? मा कुरु गणनतुलां, चणकमात्र विक्रयिणोऽपि पुरुषाः संख्यातिगा लक्षपतयो भवन्तीति, साभिप्रायं गुरुवचनमाकर्ण्य निश्चिन्तितं किंचित् काञ्चनसंप्रात्यादिकं भद्रं मम भविष्यतीति विचिन्त्येषद्विहस्य च साधारणेनोक्तं यद्येवं तर्हि भगवन् ! भवतु सर्वपरिग्रहे | ममकं लक्षमिति, तथा वित्तीर्णगृहीत परिग्रहपरिमाणः सन् सद्गुरुपादोपास्त्यपहस्तिताप्रशस्तान्तरायकर्म्मा दिने दिने प्रवर्द्धमानः संपदा गुर्वाज्ञया विशेषतः प्रवर्त्तमानः साधारणः सकलसङ्घस्य साधारणः समभृत्, सहकादयोऽपि श्राद्धाः साधारणवत् सर्वत्र जिनवल्लभ| गणेराज्ञया प्रवर्तितुमारब्धाः, तत्र कृतचतुर्मासककल्पानां श्रीजिनवल्लभगणिवाचनाचार्याणामाश्विनमासस्य कृष्णपक्ष त्रयोदश्यां श्रीमहावीरदेवगर्भापहारकल्याणकं (आगतं) “पंचहत्थुत्तरे होत्था साइणा परिनिच्युडे' त्ति प्रकटाक्षरैरेव सिद्धान्ते प्रतिपादनाद्, अन्यश्च तथाविधं विधिचैत्यं किमपि नास्ति, ततोऽत्रैव चैत्यवासिंचत्ये गत्वा यदि देवा वन्द्यन्ते तदा शोभनं भवति, गुरुमुखकमलविनि|र्गतवचनाराधकः श्रावकरुक्त-भगवन् ! यद्युष्माकं सम्मतं तत् क्रियते, ततः सर्वे श्रावकाः निर्मलशरीर निर्मलवस्खा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः, ततो देवगृहस्थितया आर्थिकया गुरुश्राद्ध समुदायेनागच्छतो गुरून दृष्ट्वा पृष्टं - को | विशेषोऽद्य १, केनापि कथितं - वीरगर्भापहारकल्याणककरणार्थमेते समागच्छन्ति, तया चिन्तितं-पूर्व केनापि न कृतमेतद्, एतेऽधुना करिष्यन्तीति न युक्तं, पश्चात् संयतीदेवगृहद्वारे पतित्वा स्थिता, द्वारप्राप्तान् प्रभूनवलोक्योक्तमेतया दुष्टचित्तया मया मृतया यदि Jain Education International For Personal and Private Use Only जिनवलभवृत्तं ॥२३७|| www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy