SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जिनवल्ल भवृत्तम् श्रीप्रवचनपरीक्षा ४विश्रामे| ॥२३॥ HINDI तयां पततामेतेन न कश्चिदाधार इति चेतस्थालोच्य गम्भीरवृत्या पुस्तकादिकं यथास्थिति कृत्वा गुरूक्तरीत्या स्थितः, कतिपयदिनानन्तरमकृतकार्यस्ततः समागतः आचार्यश्चिन्तयति-किमपि स्थानं न हीनं जातं यावजिनवल्लभेन मठवाटिकाविहारद्रव्यसंभारकोष्ठागारप्रभृति सर्व त्रातं, तस्माद्यथा योग्यश्चिन्तितः तथा निश्चितमेष भविष्यति, किंतु सिद्धान्तं विना शेषा अशेषा अपि२ तर्कालङ्कारादिविद्या अनेनाभ्यस्ताः, सिद्धान्तश्च यथावस्थितः संप्रतितनकालापेक्षया संपूर्णः साम्प्रतं श्रीअभयदेवमूरिसमीपे श्रूयते, तत्सिद्धान्तवाचनाग्रहणार्थ तत्पाश्व जिनवल्लभं प्रेषयामि, गृहीतायां तु सिद्धान्तवाचनायां समस्तविद्यावनितावल्लभं स्वपदे स्थापयिष्यामीति परिभाव्य वाचनाचार्य कृत्वा निश्चिन्ततोपेतभोजनादियुक्तिं च चिन्तयित्वा जिनशेखराभिधानद्वितीयशिष्यवैयावृत्यकरसमेतं जिनवल्लभं श्रीअभयदेवाचार्यसमीपे प्रेषितवान् , मरुकोट्टमध्येनाणहिल्लपाटकं गच्छता रात्रौ मरुकोट्टिमाणश्रावककारितजिनभवने प्रतिष्ठा विदधे, ततः पत्तने प्राप्तः श्रीअभयदेवमूरिवसतिं पृष्ट्वा प्रविष्टः, तत्र दृष्टो भगवान् तीर्थकरप्रतिरूपः सन्निकृष्टो| पविष्टसिद्धान्तवाचनार्थिप्रचुराचार्यः स्ववाग्वैभवावधृतदेवाचार्यः, भक्तिभरोल्लसितबहलरोमाञ्चकञ्चुकिताश्चितकायलतिकेन वन्दितस्तेन, ततो गुरुणा दर्शनमात्रेणेव योग्योऽयं शुद्धात्मकफलक इव कश्चिदयं दृश्यते इति परिविभाज्य मधुरवाण्या पृष्टः-कुतो भवान् | किं च भवतः प्रयोजनम् , आनम्य ततो नियोजितकरकुड्मलेन भगवदर्शनोद्भूतप्रभृतनिरुपमानबहुमानजलपटनिर्धातान्तरमलेन | वचनामृतवारिन्यक्कृतामृतनिम्मितरोहिणीवल्लभेन जगदे जिनवल्लभेन-भगवन् ! निजाखण्डलक्ष्मीप्रवीणस्वःपुरीदासिकायाः समागतः श्रीमदाशिकायाः, श्रीजिनेश्वरसूरिणा स्वगुरुणा प्रेषितस्य मम मधुकरविभ्रमस्य यौष्माकीणवक्राम्भोजमकरन्दपानं विधातुं, ततःप्रभुभिरुक्तं युक्तं विहितं भवता यत् सिद्धान्तवाचनाभिप्रायेणात्र समागतः,ततःप्रधानदिने वाचनां दातुमारब्धः, यथा यथा गुरु ।।२३३॥ san Educationa international For Person and Private Use Only www.janelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy