SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ||२३२॥ कृत्वा यावत्प्रथमा विद्या प्रत्ययाय पठिता तावत्स्फुटाटोपभीषणाः फुत्कुर्वाणाचश्चलचलजिह्वायुगलाः स्फुरदरुणलोचनाः सर्वा- जिनवल्लभ्यो दिग्भ्य आगच्छन् ते विद्याप्रभावाकृष्टाः महानागाः, निर्भयचेतसा चिन्तितं तेन-भूतप्रत्ययेयं विद्या, पुनरुच्चारिता द्वितीया, त भाधिकारः स्थाःप्रभावेण पुनः पश्चान्मुखाश्चलिताश्चक्षुःश्रवसः,एतच्च तत्स्वरूपं श्रुतं सूरिणा,ज्ञातं च-निश्चितं साच्चिको गुणाधिकः पुण्यपात्रमेषः,तस्मादात्मसात्कर्तुं युक्त इति,ततस्तं द्राक्षाखर्जूराक्षोटकखण्डमण्डकमोदकादिदानपुरस्सरं वशीकृत्य तन्मातरं मधुरवचनैः संबोधयामास, यदुत एष त्वदीयपुत्रोऽत्यन्तप्राज्ञः मूर्तिमान साविकः, किंबहुना ?, आचार्यपदयोग्योऽस्ति, तदेनमस्मभ्यं प्रयच्छ, एषा तावकीना देवकुलिका अन्येषां च निस्तारको भविष्यतीत्यत्रार्थे नान्यथा किंचिद्वक्तव्यमित्यभिधाय द्रम्मशतपश्चकं तस्या हस्ते प्रक्षिप्य क्षिप्रं दिदीक्षे, जिनवल्लभोऽध्यापितस्तेन समस्ता लक्षणच्छन्दोऽलङ्कारतर्कग्रहगणितादिका निरवद्यविद्याः, कदाचित्तस्याचार्यस्य ग्रामादौ प्रयोजनमुपतस्थे, ततो गच्छता पण्डितो जिनवल्लभो भणितो-भोस्त्वया तावत् सर्वाऽपि चिन्ता कर्त्तव्या यावत्प्रयोजनमनुशील्याहमागच्छामि. विनयप्रणतोत्तमाङ्गेन जिनवल्लभेनोक्तं-पूज्यैर्यथाऽऽदिष्टं तथा विधास्ये, परमाराध्यैः कार्य निष्पाद्य शीघ्रमागन्तव्यमिति, गतोऽसौ ग्रामान्तरं, ततो द्वितीयेऽह्नि चिन्तितं जिनवल्लभेन-भाण्डागारमध्ये मञ्जूषा पुस्तकभृता दृश्यते, तदेतेषु | पुस्तकेषु किमस्तीति भालयामि, यतस्तद्वशं सर्वमपि जातमस्तीति छोटितमेकं पुस्तकं, तच्च सिद्धान्तसत्कं, तत्रोक्तं पश्यति-"साधुना द्विचत्वारिंशदोषविशुद्धेन पिण्डेन गृहस्थगृहेभ्यो मधुकरवृत्त्या गृहीतेन संयमनिर्वाहहेतवे देहधारणा कर्त्तव्या, न कल्पते यतीनां सचित्तपुष्पफलादिकं हस्तेनापि स्पष्टुं. किमङ्ग तादृशमाहारयितुं ?, न युक्त एकत्र निवासो मुनीनामित्यादिविचारान् दृष्ट्वा । | मनसा विस्मितश्चिन्तयामास-अहो अन्य एव स कश्चिद्वताचारो येन मुक्तौ गम्यते,विसदृशस्त्वस्माकमेष समाचारः,स्फुटं दुर्गतिग- ॥२२॥ Smilan Ninnamamal alliAINimmitte AalhealtualunkRNA Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy