SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥२३१॥ अथ पौर्णिमीयकानन्तरं क्रमप्राप्तं खरतरमतं निरूपयितुमाह अह खरयरमयमूलं उस्सुत्तं जं जहा जओ जायं । पढमायरिअं नामुप्पत्तिं सुस्सुत्तमवि वुच्छं ॥१॥ 'अथे 'ति पौर्णिमीयकमतनिरूपणानन्तरं खरतरो- वक्ष्यमाणनिरुक्तिकौष्ट्रिकाद्यपरनामा लोकप्रसिद्धः तस्य मतं तदभिमतप्र रूपणालक्षणो मार्गः तस्य तस्मिन् वा मूलम् - आदिभूतं खरतरमतोत्पत्तिनिदानमुत्सूत्रं - प्रवचनमतिक्रम्य यादृच्छिक भाषणं 'यथा' येन प्रकारेण 'यतः पुरुषाद्, उपलक्षणात् यस्मिन् संवत्सरे इत्यादि ग्राह्यं जातम् - उत्पन्नं, तथेत्यध्याहार्य, तथा प्रथममाचार्यतन्मताकर्षकं तथा नामोत्पत्तिम्-अमुकहेतुना अमुकनाम संजज्ञे इत्यादिरूपेण खरतरादिनाम्नामुत्पत्तिं चकारः समुच्चयार्थः, | उत्सूत्रं मौलादुत्सूत्रात् क्रमेण प्रवर्द्धमानं यदुत्सूत्रं जातं तद्वक्ष्ये - भणिष्यामीति गाथार्थः || १ || अथ मूलमुत्सूत्रं जिनवल्लभादेवातस्तदुत्पत्तिस्वरूपमाह - कुच्चरगच्छवासी चिइअनिवासी जिणेसरो सूरी। जिणवल्लहो अ सीसो तेण कओ दविणदाणेण ||२|| कूर्च्चपुरीयगच्छवासी चैत्यनिवासी जिनेश्वर इति नाम्ना सूरिरासीत्, तेन सूरिणा द्रविणदानेन पञ्चशतीद्रम्मद्रव्यव्ययेन जिनवल्लभनामा श्रावकपुत्रः शिष्यः कृतः, यदुक्तं खरतरैरेव - "इतश्च तस्मिन् समये आसिकाभिधान दुर्गवासी कूर्च्चपुरीयजिनेश्वराचार्य आसीत्, तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य मठे पठन्ति तत्र च जिनवल्लभनामा श्रावकपुत्रोऽस्ति तस्य जनको दिवं गतः, तं जननी प्रतिपालयति, पाठयोग्यश्वासौ प्रक्षिप्तः तया तत्र मठे पठितुं सर्वेभ्यश्वद्वेभ्यस्तस्याधिकः पाठ आगच्छति, अथ कथंचितेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तं, तत्र विद्याद्वयं लिखितमस्ति, सप्पकर्षिणी सर्पमोचनी च ततः कण्ठगतां Jain Education International For Personal and Private Use Only जिनवल्लभाधिकारः ।।२३१ ।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy