SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥ २३० ॥ Jain Educationa चक्षुःप्रभावरहितो भवति, अयं हि जगन्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, तथा कुपक्षकौशिकसहस्रकि| रणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपक्षविशेषः पौर्णिमीयको निजचक्षुः - कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य | स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरपि सुदृष्टिर्भवति, एवंविधः पौर्णिमीयकः कथित इति गाथार्थः ॥ १४२ ॥ | अथायं पौर्णिमीयकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने कथित इति प्रदर्शनाय गाथामाह नवहत्थकायरायकि असममहिममि चित्तसिअपकखे । गुरुदेवयपुण्णुदए सिरिहीरविजय सुगुरुवारे ॥ १४३ ॥ इअ सासणउदयगिरिं जिण भासिअ धम्मसायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयउ एसो ॥ १४४ ॥ प्रथमविश्रामोक्ता बोध्या ।। १४३ ॥ अथैतत्प्रकरणकर्तृनामर्गभिताशीर मिधायिकां गाथामाह - प्राग्वत्० ॥ १४४ ॥ इअ कृबस्वकोसिअम हस्स किरणंमि पवयणपरिखा परनामंमि पुष्णिममयनिराकरणनामा तइओ विस्सामो सम्मत्तो XXXR FORC इति श्रीमत्त पागणन भोमणि श्रीहीर विजयसूरीश्वरशिष्योपाध्याय श्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयमूरिदत्त प्रवचन परीक्षा परनाम्नि प्रकरणे पौर्णिमीयकमतनिराकरणनामा तृतीयो विश्रामो व्याख्यातः ग्रन्थाग्रं २०७२ || KHOK SHOK KIKOKHOK DOCK O For Personal and Private Use Only | उपसंहारः ॥२३० ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy