________________
श्रीप्रववनपरीक्षा ३ विश्रामे
॥ २३० ॥
Jain Educationa
चक्षुःप्रभावरहितो भवति, अयं हि जगन्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, तथा कुपक्षकौशिकसहस्रकि| रणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपक्षविशेषः पौर्णिमीयको निजचक्षुः - कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य | स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरपि सुदृष्टिर्भवति, एवंविधः पौर्णिमीयकः कथित इति गाथार्थः ॥ १४२ ॥ | अथायं पौर्णिमीयकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने कथित इति प्रदर्शनाय गाथामाह
नवहत्थकायरायकि असममहिममि चित्तसिअपकखे । गुरुदेवयपुण्णुदए सिरिहीरविजय सुगुरुवारे ॥ १४३ ॥ इअ सासणउदयगिरिं जिण भासिअ धम्मसायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयउ एसो ॥ १४४ ॥ प्रथमविश्रामोक्ता बोध्या ।। १४३ ॥ अथैतत्प्रकरणकर्तृनामर्गभिताशीर मिधायिकां गाथामाह - प्राग्वत्० ॥ १४४ ॥
इअ कृबस्वकोसिअम हस्स किरणंमि पवयणपरिखा परनामंमि पुष्णिममयनिराकरणनामा तइओ विस्सामो सम्मत्तो
XXXR FORC
इति श्रीमत्त पागणन भोमणि श्रीहीर विजयसूरीश्वरशिष्योपाध्याय श्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयमूरिदत्त प्रवचन परीक्षा परनाम्नि प्रकरणे पौर्णिमीयकमतनिराकरणनामा
तृतीयो विश्रामो व्याख्यातः ग्रन्थाग्रं २०७२ ||
KHOK SHOK KIKOKHOK DOCK O
For Personal and Private Use Only
| उपसंहारः
॥२३० ॥
www.jainelibrary.org