________________
खरतरातिदेशः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२९॥
मार्गनाशोन्मागदेशनात्मक महोत्सूत्रं द्वितीय, श्रीमहानिशीथप्रतिषेधो मार्गनाशलक्षणं, तदपि सर्वश्रुतातिशायितश्रुतप्रतिषेधात्मकत्वेन महोत्सूत्रमिति तृतीयमपि तथाभूतमेवेति राकामते महोत्सूत्रत्रिक दर्शितमिति गाथार्थः ॥ १३९ ॥ अथ तदनुजेभ्यः प्रवृत्तानामुत्सूत्राणामतिदेशमाह
सेसं पवड्ढमाणं उस्मुत्तं जमिह सड्ढसामइए | पच्छा इरिआपमुहं किअंतमवि खरयरेण समं॥१४०॥
शेषम्-उक्तोत्सूत्रत्रिकातिरिक्तं यदिह-राकामते उत्सूत्रं प्रवर्द्धमानं श्राद्धानां सामायिके पश्चादीर्यापथिकाप्रतिक्रान्तिप्रमुखं किय-131 दपि खरतरेण सम्-औष्ट्रिकमतममानमिति गाथार्थः ।। १४० ॥ अथ यदुत्सूत्रं खरतरेण समं तच्च यद्यपीहेव वक्तुं युक्तं तथापि | खरतरेण सहातिदेशे हेतुमाह---
स्वरयरमयंपि कालाणुभवा मूढाण साहुतिकरं । तेणं तम्मयवसरे पभणिज्जंतं इहंपि मयं ॥१४१। ___ खरतरमतमपि कालानुभावात् मूढानां-सम्यग्विचारपराङ्मुखानाम् , एतेऽपि योगोपधानसाधुप्रतिष्ठादिस्वीकारेण साधव एवेत्येवरूपेण साधुभ्रान्तिकरं-बाह्यदृष्टीनां साधुममताबुद्धिजनकं तेन कारणेन तन्मताक्सरे-अनन्तरं भणिष्यमाणौष्ट्रिकमतवक्तव्यतावसरे प्रभणिष्यमाणमिहापि पौर्णिमीयकमते मतं-सम्मतं ज्ञेयमिति गाथार्थः ॥ १४१ ॥ अथ द्वितीयविश्रामोपसंहारमाह
एवं कुवश्वकोसिअसहस्सकिरणमि उदयमावण्णे। चक्खुप्पहावरहिओ कहिओविइओ अ पुण्णिमिओ।।१४२।। । एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्खु'त्ति चक्षुः-स्वकीयं लोचनं तस्य प्रभावो-नीलादिवस्तुग्रह
णशक्तिस्तेन रहितो-विकलो द्वितीयः पौर्णिमः-पौर्णिमीयकः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निज
KINNARULMISHIP
Jan Education
Intematon
For Personal and Private Use Only
www.jinyong