SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ खरतरातिदेशः श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२९॥ मार्गनाशोन्मागदेशनात्मक महोत्सूत्रं द्वितीय, श्रीमहानिशीथप्रतिषेधो मार्गनाशलक्षणं, तदपि सर्वश्रुतातिशायितश्रुतप्रतिषेधात्मकत्वेन महोत्सूत्रमिति तृतीयमपि तथाभूतमेवेति राकामते महोत्सूत्रत्रिक दर्शितमिति गाथार्थः ॥ १३९ ॥ अथ तदनुजेभ्यः प्रवृत्तानामुत्सूत्राणामतिदेशमाह सेसं पवड्ढमाणं उस्मुत्तं जमिह सड्ढसामइए | पच्छा इरिआपमुहं किअंतमवि खरयरेण समं॥१४०॥ शेषम्-उक्तोत्सूत्रत्रिकातिरिक्तं यदिह-राकामते उत्सूत्रं प्रवर्द्धमानं श्राद्धानां सामायिके पश्चादीर्यापथिकाप्रतिक्रान्तिप्रमुखं किय-131 दपि खरतरेण सम्-औष्ट्रिकमतममानमिति गाथार्थः ।। १४० ॥ अथ यदुत्सूत्रं खरतरेण समं तच्च यद्यपीहेव वक्तुं युक्तं तथापि | खरतरेण सहातिदेशे हेतुमाह--- स्वरयरमयंपि कालाणुभवा मूढाण साहुतिकरं । तेणं तम्मयवसरे पभणिज्जंतं इहंपि मयं ॥१४१। ___ खरतरमतमपि कालानुभावात् मूढानां-सम्यग्विचारपराङ्मुखानाम् , एतेऽपि योगोपधानसाधुप्रतिष्ठादिस्वीकारेण साधव एवेत्येवरूपेण साधुभ्रान्तिकरं-बाह्यदृष्टीनां साधुममताबुद्धिजनकं तेन कारणेन तन्मताक्सरे-अनन्तरं भणिष्यमाणौष्ट्रिकमतवक्तव्यतावसरे प्रभणिष्यमाणमिहापि पौर्णिमीयकमते मतं-सम्मतं ज्ञेयमिति गाथार्थः ॥ १४१ ॥ अथ द्वितीयविश्रामोपसंहारमाह एवं कुवश्वकोसिअसहस्सकिरणमि उदयमावण्णे। चक्खुप्पहावरहिओ कहिओविइओ अ पुण्णिमिओ।।१४२।। । एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्खु'त्ति चक्षुः-स्वकीयं लोचनं तस्य प्रभावो-नीलादिवस्तुग्रह णशक्तिस्तेन रहितो-विकलो द्वितीयः पौर्णिमः-पौर्णिमीयकः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निज KINNARULMISHIP Jan Education Intematon For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy