________________
योगानयत्यं
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२८॥
___ उपधानं पुनर्येन केनापि पुरुषेण यथा तथा रचितेन श्रुतेन नाना-जिनाज्ञा न भवति,किंतु पुरुषविशेषेण-आगमव्यवहारिणा | 'रचनाविशेषे सूत्ररचनात्मके श्रुते 'यथायोग्य' योग्यस्यानतिक्रमेण, धन्यर्षेरिवागमव्यवहारकाले उपधानं न भवत्यपि,आगमस्य
बलवत्वेन, अनियतविधिरपि कश्चित् कस्यचित्संभवति, नियतविधिनोपधानं श्रुतव्यवहारकाले भवत्येवेति यथायोग्यमितिपदमिति | गाथार्थः ॥१३७॥अथ दृष्टान्तमाह
जह सुअकेवलिरइए निज्जुत्तिमुहंमि नथि उवहाणं। पजोसवणाकप्पे अस्थि तओ तंपि णेगविहं ॥१३८॥ ___ यथा श्रुतकेवलिना श्रीभद्रबाहुस्वामिना रचिते नियुक्तिप्रमुखे-आवश्यकादिनियुक्त्युपसर्गहरजइजासमणेभयवमित्यादिस्तोत्रादावुपधानं नास्ति, अस्ति च श्रीपयुषणाकल्पसूत्रे, कसाम्येऽपि रचनाविशेष एवोपधानं भणितं, यत एवं ततस्तदपि-उपधानमपि अनेकविधं-नानाप्रकारं कालिकोत्कालिकादि, नियतदिननियततपोलक्षणं जिनाज्ञया, न पुनः स्वेच्छया, अत एवाचाराङ्गे पञ्चाशदिनामको योगः स्थानाङ्गे तु ग्रन्थगरीयस्त्वेऽप्यष्टादशदिनात्मक इत्यादिसरिपरम्परायातविधिनेतिगाथार्थः ॥१३८॥ अथ राकामतोत्सूत्रोपसंहारमाह -
इअ पुण्णिममयमूलं उस्सुत्तं तिविहमेअमिहमुत्तं । साहुपइट्ठाचउदसिमहानिसीहाण पडिसेहो ॥१३॥ --इति-प्रागुक्तप्रकारेण पूर्णिमामतमूलमेतद् उत्सूत्रं त्रिविधमिहोक्तम् , एतत्किमित्याह-'साहुत्ति साधुप्रतिष्ठा 'चउदसी'ति मापदैकदेशे पदसमुदायोपचाराच्चतुर्दशीपाक्षिकं महानिशीथं-श्रीमहानिशीथसंज्ञक सूत्रं ततो द्वन्द्वस्तेषां प्रतिषेधः, साधुप्रतिष्ठाप्रतिषेधः । अर्थात् श्रावकप्रतिष्ठेति मार्गनाशोन्मार्गदेशनारूपं महोत्सूत्रं, तथा चतुर्दशीपाक्षिकनिषेधः अर्थात्पूर्णिमापाक्षिकाभ्युपगम इत्यत्रापि
॥२२८॥
Jan Education
For Personal and Private Use Only
www.jainelibrary.org