SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२३४॥ Jain Educationa | जिनवचनवाचनां ददाति तथा तथा प्रमुदितचित्तः सन् स सुशिष्यः सुधारसमिव तामास्वाद यति, हर्षोत्फुल्लपद्मसदृशं तं तादृशं शिष्यममिवीक्ष्य गुरवोऽपि तोषपोपद्विगुणीकृतवाचनादानोत्साहा बभ्रुवुः, किंबहूक्तेन ?, तथार ज्ञापनबुद्ध्य । श्रीपूज्या वाचनां तस्मै दातुं प्रवृत्ताः | यथा स्तोकेनैव कालेन सिद्धान्त वाचना परिपूर्णा जाता, तथा गुरोर्ज्योतिषिक एकः पूर्वप्रतिपन्न आसीत्, यदि भवतां कश्चिद्योग्यः शिष्यो | भवेत् तदाऽसौ मह्यं समर्पणीयो येन तस्मै समग्रज्योतिषं समर्पयामि, ततः पूज्यैर्जिनवल्लभगणिः समर्पितः, तेनापि जिनवल्लभाय ज्योतिषं सपरिज्ञानं समर्पितम् एवं च गृहीतसिद्धान्तवाचनः सिद्धान्तोक्तक्रियासम्यगनुष्ठानबद्धमानसः सम्यगधिगतसस्फूर्त्तिज्योतिषः | स्वगुरोः समागमनाय मुत्कलवचनं प्रतीच्छति, प्रभुभिरभिहितं वत्स ! सिद्धान्तोक्तसाधुसमाचारस्तावत्समस्तोऽपि त्वयाऽवगतोऽतस्तदनुसारेण क्रियोद्धारेण यथा प्रवर्त्तसे तथा विधेयं, श्रीजिनवल्लभगणिना पादयोर्निपत्य भणितं यथा पूज्यपादा आज्ञापयन्ति| तथैव निश्चितं प्रवर्त्तिष्ये, प्रधानदिने च चलितो, यथागतमार्गेण पुनर्मरुकोट्टे प्राप्तः, आगच्छता सिद्धान्तानुसारेण देवगृहे विधिर्लि| खितो येन विधिना विधिचैत्यमपि मुक्तिसाधनं, विधिचैत्यस्य विधिरयं - "अत्रोत्सूत्रजनक्रमो न च न च स्नात्रं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जातिज्ञातिकदा ग्रहो न च न च श्राद्धेषु ताम्बूलमित्याज्ञाऽत्रेयमनिश्रिते विधिकृते श्रीजैन चैत्यालये ॥ १॥" इत्यादिविधिर्विधेयो येन सर्व चैत्यवन्दनाद्यनुष्ठानं मुक्तये संपद्यते इति, ततोऽसौ गुरुसमीपे गन्तुं प्रवृत्तः, प्राप्तो माइडग्रामे, आसिकादुर्गादव क्रोशत्रये स्थितः, तत्रैव गुरोर्मीलनाय पुरुषः प्रेषितः, तस्य हस्ते लेखो दत्तो यथा युष्म| त्प्रसादतः सुगुरुसमीपे वाचनां गृहीत्वा माइडाग्रमे अहं समागतोऽस्मि, पूज्यैः प्रसादं कृत्वाऽत्रैवागत्य मम मीलनीयं ततो गुरु| मिरज्ञायि किमिति जिनवल्लभेनेत्थं निर्दिष्टं ?, नात्रागतोऽभवत् ?, ततो द्वितीयदिने सकललोकेन सार्द्ध समायात आचार्यः, अभिमुखं For Personal and Private Use Only जिनवलभवृत्तम् ॥२३४॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy