________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥२३४॥
Jain Educationa
| जिनवचनवाचनां ददाति तथा तथा प्रमुदितचित्तः सन् स सुशिष्यः सुधारसमिव तामास्वाद यति, हर्षोत्फुल्लपद्मसदृशं तं तादृशं शिष्यममिवीक्ष्य गुरवोऽपि तोषपोपद्विगुणीकृतवाचनादानोत्साहा बभ्रुवुः, किंबहूक्तेन ?, तथार ज्ञापनबुद्ध्य । श्रीपूज्या वाचनां तस्मै दातुं प्रवृत्ताः | यथा स्तोकेनैव कालेन सिद्धान्त वाचना परिपूर्णा जाता, तथा गुरोर्ज्योतिषिक एकः पूर्वप्रतिपन्न आसीत्, यदि भवतां कश्चिद्योग्यः शिष्यो | भवेत् तदाऽसौ मह्यं समर्पणीयो येन तस्मै समग्रज्योतिषं समर्पयामि, ततः पूज्यैर्जिनवल्लभगणिः समर्पितः, तेनापि जिनवल्लभाय ज्योतिषं सपरिज्ञानं समर्पितम् एवं च गृहीतसिद्धान्तवाचनः सिद्धान्तोक्तक्रियासम्यगनुष्ठानबद्धमानसः सम्यगधिगतसस्फूर्त्तिज्योतिषः | स्वगुरोः समागमनाय मुत्कलवचनं प्रतीच्छति, प्रभुभिरभिहितं वत्स ! सिद्धान्तोक्तसाधुसमाचारस्तावत्समस्तोऽपि त्वयाऽवगतोऽतस्तदनुसारेण क्रियोद्धारेण यथा प्रवर्त्तसे तथा विधेयं, श्रीजिनवल्लभगणिना पादयोर्निपत्य भणितं यथा पूज्यपादा आज्ञापयन्ति| तथैव निश्चितं प्रवर्त्तिष्ये, प्रधानदिने च चलितो, यथागतमार्गेण पुनर्मरुकोट्टे प्राप्तः, आगच्छता सिद्धान्तानुसारेण देवगृहे विधिर्लि| खितो येन विधिना विधिचैत्यमपि मुक्तिसाधनं, विधिचैत्यस्य विधिरयं - "अत्रोत्सूत्रजनक्रमो न च न च स्नात्रं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जातिज्ञातिकदा ग्रहो न च न च श्राद्धेषु ताम्बूलमित्याज्ञाऽत्रेयमनिश्रिते विधिकृते श्रीजैन चैत्यालये ॥ १॥" इत्यादिविधिर्विधेयो येन सर्व चैत्यवन्दनाद्यनुष्ठानं मुक्तये संपद्यते इति, ततोऽसौ गुरुसमीपे गन्तुं प्रवृत्तः, प्राप्तो माइडग्रामे, आसिकादुर्गादव क्रोशत्रये स्थितः, तत्रैव गुरोर्मीलनाय पुरुषः प्रेषितः, तस्य हस्ते लेखो दत्तो यथा युष्म| त्प्रसादतः सुगुरुसमीपे वाचनां गृहीत्वा माइडाग्रमे अहं समागतोऽस्मि, पूज्यैः प्रसादं कृत्वाऽत्रैवागत्य मम मीलनीयं ततो गुरु| मिरज्ञायि किमिति जिनवल्लभेनेत्थं निर्दिष्टं ?, नात्रागतोऽभवत् ?, ततो द्वितीयदिने सकललोकेन सार्द्ध समायात आचार्यः, अभिमुखं
For Personal and Private Use Only
जिनवलभवृत्तम्
॥२३४॥
www.jainelibrary.org