________________
श्रीप्रव. चनपरीक्षा ३विश्रामे ॥२२६॥
यत्तदोर्नित्यामिसंबन्धात् यद्-यस्मात्कारणादर्हदादीनपि स्वस्वमतानुरक्तानेव मनसि कृत्वा कुपाक्षिकवों ध्यायेत् ,न चाहदादयः । कुपाक्षिकाकुपाक्षिकविकल्पितमार्गश्रद्धानभाजो भवन्ति, तेन तत्तथावचनं महताम्-अर्हदादीनां कलङ्कदानमेवेति महापातकं,वस्तुतस्तु तथा- णां ध्यान विधाचारपरिकल्पनाकाल एव तथाविधाचारप्ररूपकाणामर्हदादीनामपि तद्वत्कल्पनासंभवाद् , अन्यथा स्वाचारस्य प्रामाण्यं वक्तुमशक्यत्वाद् ,अत एव तथाविधाचारार्हदादीनां कल्पना महापातकमितिगाथार्थः।।३३॥ अथ नाम्ना साम्येऽपि भिन्नत्वे दृष्टान्तमाह
परमेसरुत्तिनाम जह एगं भिन्नभिन्नअत्थजुनिअनिअमयफलहेऊ आयारायारझाणवसा ॥३४॥
परमेश्वर इत्येकं नाम 'भिन्नभिन्नार्थयुतं' निजनिजाचारप्ररूपकत्वेन विकल्पितानेककोटिपरमेश्वरवाचकं निजमतफलहेतुर्भवति, |कस्माद्?-आचाराकारध्यानवशाद् ,आचार:-सन्ध्यावन्दनाग्निपूजादिलक्षणः आकारः-शङ्खचक्रत्रिशूलगदादिप्रहरणभृद्विचित्रवाहन| लिङ्गादिस्वरूपः, आचारचाकारश्च तयोर्ध्यानमस्मदीय आचारः कीदृगाकारभृता केन प्ररूपित इत्यादि मनसा चिन्तनं तद्वशात्तत्पारतन्त्र्याद् , अयं भावः-बौद्धादीनां सर्वेषामपि यो देवः स परमेश्वरत्वेनैवाभिमतः, तच्च नामैकमपि निजनिजविकल्पनानुसारेणानेकसंकेतवशान्नानार्थ संपन्नं, तनाम्नो ध्यानं कुर्बाणा अपि निजनिजाचारप्ररूपकं तथाविधविचित्राकारवती च मूर्तिं ध्यायति, तद्ध्यानं च तन्मतश्रद्धानाद्यात्मकमेवेतिकृत्वा यद्यत्फलं तत्तन्मताचाराराधनेन, तदेव ध्यानेनापि, तदनन्यपरिणामरूपत्वादितिगाथार्थः ॥१३४।। अथ तथाविधपरिणामाविष्करणायोपायमाह
पुच्छिजंतो लोओ निअनिअआयारभासगं भणई। आयारं पुण बंभेसरमाइअबिंबरूवाई ॥१३॥ लोको यावान् कुश्रद्धानः स च 'पृच्छयमानः प्रश्नविषयीक्रियमाणः ननु भोः को भवतां परमेश्वर इत्यवंरूपेण प्रेर्यमाण इत्यर्थः, ||
...
.
. AM॥२२६॥
Jan Education Intematon
For Personal and Private Use Only
www.jainelibrary.org