SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ||२२५॥ MEHTAmana T imin tiltim MEETPRAININATHManmathNTHAPAINITIANE Hammeline | राधनरसिकः-उपधानादितपःप्रभृतिलक्षणेन विधिनाऽऽराधने तत्परः, अथवा गुरूपदेशमपि, अपिरेबार्थे, गुरूपदेशमेकाभिमुखः तदा- | उपधाने राधनादिविषये गुरूपदेशश्रवणे समुत्सुको 'विशेषः सामान्यालिङ्गित एवेतिन्यायात सामान्यलक्षणयुक्तो यदि तदाराधनविधिरसि- योग्या| कस्तर्हि विशेषेणेतिगम्यं योग्यो भवतीतिगाथार्थः ॥१३०॥ अथ योग्यस्य लक्षणमाह-- योग्यौ बुग्गाहिओ अजो सोऽणरिहो अहवा परम्मुहो विहिओ। महसुअवधज्झयणे कुवखवग्गुबसवणेऽवि ॥१३१।। ___व्युद्ग्राहितः-पाक्षिकवासितो यः सोऽनहः-अयोग्यः, क?-महाश्रुतस्कन्धाध्ययने,तस्य नमस्काराध्ययनं न युक्तमित्यर्थः, अथवा अभ्युद्ग्राहितोऽपि विधितो-विधिकरणात्पराङ्मुखः, किमनेनोपधानतपोविधिनेत्येवंरूपेण तद्विधिश्रद्धानविकलः, परं| " व्युद्ग्राहितापेक्षयाऽल्यदोषभाग, मार्गपतितत्वात् , कदाचित्कथंचिच्छ्रद्धानसंभवस्याशाप्रतिबद्धत्वाद् , अनर्हः, किंवत् ?-'कुपाक्षि-| |कवर्गवत् ' यथा कुपाक्षिकसमूहः पश्चमङ्गलाध्ययनानहः, आस्तामध्ययनं दरेण, श्रवणेऽपि न योग्यः, न चैवं दृष्टान्तदान्तिक| योरैक्यमित्याशङ्कनीयं, व्युग्राहितस्य कुपाक्षिकमार्गाद्भिन्नस्यापि संभवादितिगाथार्थः ॥१३१॥ अथ कुपाक्षिकवर्गस्याहनामादि-| श्रवणमपि नोचितं, तत् कथमित्याह जण्णं कुमईवग्गो अरहंताईण णाम समरंता । पइसमयं मह पावं अणंतभवकारणं जणइ ॥१२३।। यद्-यस्मात्कुमतिवर्गोऽहंदादीनां नाम स्मरन , अपिगम्यः स्मरन्नपि, प्रतिसमयमनन्तभवकारणं महापापं जनयति-अर्जयतीति गाथार्थः ॥१३२।। अथ तादृशं पापं कथमित्याह निअनिअमयाणुरत्त अरिहंताईवि मणसि काऊणं । झाइजा तमजुत्तं कलंकदाणं महंताणं ॥१३३।। aHiRILLNALISARTANTIBHIRAININ Human ॥२२५॥ Jan Education Intebon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy