________________
श्रीप्रवचनपरीक्षा
३विश्रामे ||२२५॥
MEHTAmana
T
imin
tiltim
MEETPRAININATHManmathNTHAPAINITIANE
Hammeline
| राधनरसिकः-उपधानादितपःप्रभृतिलक्षणेन विधिनाऽऽराधने तत्परः, अथवा गुरूपदेशमपि, अपिरेबार्थे, गुरूपदेशमेकाभिमुखः तदा- | उपधाने
राधनादिविषये गुरूपदेशश्रवणे समुत्सुको 'विशेषः सामान्यालिङ्गित एवेतिन्यायात सामान्यलक्षणयुक्तो यदि तदाराधनविधिरसि- योग्या| कस्तर्हि विशेषेणेतिगम्यं योग्यो भवतीतिगाथार्थः ॥१३०॥ अथ योग्यस्य लक्षणमाह--
योग्यौ बुग्गाहिओ अजो सोऽणरिहो अहवा परम्मुहो विहिओ। महसुअवधज्झयणे कुवखवग्गुबसवणेऽवि ॥१३१।। ___व्युद्ग्राहितः-पाक्षिकवासितो यः सोऽनहः-अयोग्यः, क?-महाश्रुतस्कन्धाध्ययने,तस्य नमस्काराध्ययनं न युक्तमित्यर्थः, अथवा अभ्युद्ग्राहितोऽपि विधितो-विधिकरणात्पराङ्मुखः, किमनेनोपधानतपोविधिनेत्येवंरूपेण तद्विधिश्रद्धानविकलः, परं| " व्युद्ग्राहितापेक्षयाऽल्यदोषभाग, मार्गपतितत्वात् , कदाचित्कथंचिच्छ्रद्धानसंभवस्याशाप्रतिबद्धत्वाद् , अनर्हः, किंवत् ?-'कुपाक्षि-| |कवर्गवत् ' यथा कुपाक्षिकसमूहः पश्चमङ्गलाध्ययनानहः, आस्तामध्ययनं दरेण, श्रवणेऽपि न योग्यः, न चैवं दृष्टान्तदान्तिक| योरैक्यमित्याशङ्कनीयं, व्युग्राहितस्य कुपाक्षिकमार्गाद्भिन्नस्यापि संभवादितिगाथार्थः ॥१३१॥ अथ कुपाक्षिकवर्गस्याहनामादि-| श्रवणमपि नोचितं, तत् कथमित्याह
जण्णं कुमईवग्गो अरहंताईण णाम समरंता । पइसमयं मह पावं अणंतभवकारणं जणइ ॥१२३।।
यद्-यस्मात्कुमतिवर्गोऽहंदादीनां नाम स्मरन , अपिगम्यः स्मरन्नपि, प्रतिसमयमनन्तभवकारणं महापापं जनयति-अर्जयतीति गाथार्थः ॥१३२।। अथ तादृशं पापं कथमित्याह
निअनिअमयाणुरत्त अरिहंताईवि मणसि काऊणं । झाइजा तमजुत्तं कलंकदाणं महंताणं ॥१३३।।
aHiRILLNALISARTANTIBHIRAININ Human
॥२२५॥
Jan Education Intebon
For Personal and Private Use Only
www.jainelibrary.org