SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उपधानस्थापना श्रीप्रत्रचनपरीक्षा ३विश्रामे ॥२२४॥ शुद्धिर्या वर्तते सा आलोचनाविधिवत् , यथाऽऽलोचनां जिघृक्षुः शुद्धपरिणामो गुर्वादिसामय्यभावे तदभिमुखोऽनालोचितपातकोऽपि शुद्धो भवति तथाऽयमपि, परं नायं प्रकारः सर्वत्र प्रमाणं, कथंचित्कादाचित्कत्वात् , नहि मरुदेवीसिद्धिमपेक्ष्य द्रव्यचारित्रग्रहणे निरादरता युक्तेतिगाथार्थः ॥१२८ ॥ अथोपधानतपोऽपि श्रुताध्ययनयोग्यस्यैवेति योग्यायोग्ययोः स्वरूपं गाथाष्टकेन | विवक्षुः प्रथमगाथामाह--- जुग्गाजुग्गविआरो अज्झयणज्झावणंमि जिणभणिओ। आमघडजलाहरणविसेसओ महसुअखंधे ॥ १२९॥ 'योग्यायोग्ययोर्विचारः' अयमेतस्य श्रुतस्याध्ययने योग्योऽयोग्यो वेत्येवंरूपेण पर्यालोचनमर्थात्तदध्यापकस्याध्ययनाध्यापने |जिनभणित:-तीर्थकृतोक्तः, किमुदाहरणाद् ?-'आमघटजलोदाहरणाद् , आमे-अपक्के घटे जलं यथा द्वयोरपि विनाशहेतुः, यदागम:-"आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेई" ॥१॥३-वृत्तौ १३७-२ नं-वृत्ती |५५-२ पंच-९८२) इति, महाश्रुतस्कन्धे अर्थात्तदध्ययने विशेषतो योग्यायोग्यविचारो युक्तः, सर्वश्रुताभ्यन्तरभूतत्वेन परममन्त्रात्मकत्वादिति गाथार्थः ॥१२९॥ अथ योग्यस्य सामान्यतो विशेषतश्च लक्षणमाहसामण्णेणं जोग्गो अब्बुग्गहिअमई सुहमण्णो। विहिआराहणरसिओ गुरूवएसंपऽभिमुहोबा ॥१३०॥ सामान्येन-नमस्काराध्ययनार्हस्य सामान्यलक्षणं तावदव्युदाहितः सन् शुभंमन्यः, कुपाक्षिकैरव्युद्ग्राहितः शुभं-नमस्काराध्ययनं हितमिति मन्यमानः सर्वोऽपि सामान्येन नमस्काराध्ययनयोग्यः, अथोत्तरार्द्धन विशेषलक्षणमाह-'विहीं'त्यादि, विध्या s ionedTHNAINAwaimaan AADMAPanAmAPriminalI SM famiminishin animanima-canamsesimamimmis FIROINARAINRITYALAM Jan Education Interbon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy