________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२३॥
उपधानस्थापना
ma asthitiathuania APURPOPINMUNIma
पुण्यपापविशेषं जानतो नमस्कारो देयो,नान्यस्य लाघवापादनादित्यादि यदि श्रीमहानिशीथोक्तं सत्यं स्यात् तर्हि नूपुरपण्डिताकथानके तथाविधविवेकविकलस्यापि शूलिकाप्रोतस्य मिष्ठस्य जलं मार्गयतः पञ्चनमस्कारपाठनं देवत्वहेतुः सुदर्शनकथानके प्राग्भवे तज्जीवस्य सुभगाख्यमहिषीपालस्य ऋषभदासश्रेष्ठिना नमस्कारादिशिक्षणमनुचितं स्यादित्यादिशतपदीकारादीनां मौखर्य निरस्तं, यतो मुख्यवृत्तिस्तावत्स्वभावतः प्रवृत्तिरुत्सर्गरूपा, उत्सर्गस्त्वपवादघटित एव स्याद् , यदागमः-"जावइआ उस्सग्गा | तावइआचेव हुँति अववाया। जावइआ अववाया उस्सग्गा तत्तिा चैव॥१॥" व्यव० भाष्ये, तथा चोत्सर्गे निरूपिते क्वाप्यपवादोऽप्य| वश्यं वक्तव्य एव,सच शूलिकाप्रोतमिण्ठादिपुरुषेभ्यःक्कोपयुज्यते अन्यत्र?,अत एव प्रवचनमनैकान्तिकं,यदुक्तं-"तम्हा सव्वाणुणा सब|निसेहो य पवयणे नस्थि । आय वयं तुलिजा लाहाकंखिव वाणिअउ ॥१॥"त्ति श्रीउपदेन चैवमुत्सर्गेणापवादः पराक्रियते, 'उत्स
र्गादपवादो बलीया'नितिन्यायात अपवादस्य बलीयस्त्वाद् , द्वयोरपि व्यत्ययतयाऽऽसेवने वामदक्षिणयोरक्ष्णोयत्ययकरणवदनर्थ एव, यत्तु कश्चिदुपधानद्विट् शराहतशकुनिका श्रीपार्श्वनाथजीवो हस्ती श्रीसुव्रतपाश्विः श्रेष्टिपुत्रो मत्स्यश्चेत्यादय उपधानविकलाः कथं नमस्कारं श्राविता इत्यादि लपति तच्च महदज्ञानमेव, यतः श्रावणं नागमे निषिद्धं, किंतु तदध्ययनाध्यापने इति, कथमन्यथा | कालिकश्रुतमप्याचाराङ्गादि श्रावकेभ्यः श्राव्यते इत्यादि स्वयमेव पर्यालोच्यमितिगाथार्थः ॥१२७॥ अथोपधानाभावेऽपि कथं शुद्धिरित्याह-- तहविहसामग्गीए अभावओ सुद्धभावओ सुद्धी। कस्सइ जा साऽऽलोअणविहिव सवत्थ न पमाणं ॥१२८॥
तथाविधसामग्र्याः-तपःकरणशक्तिगुर्वादिलक्षणाया अभावात्कस्यचित् ,न पुनः सर्वस्यापि, शुद्धभावतः उपधानवहनामिमुखस्य
HAMIT geCHRIANETSMartimHINAMANIP
RITIEmaints
RITRA
॥२२३॥
For Person and Private Use Only