SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२२२॥ उद्देशसमुद्देशानुज्ञाप्रमुखोपधानक्रिया अच्छिन्नपरम्परायाता गुरुपूर्वेऽध्ययने भवति, गुरुरुदेशाद्युपदेष्टा स एव पूर्व यस्यैवंविधेऽध्ययने स्युः, स्वकृते - स्वयं रचिते शक्रस्तवे सामायिकादिद्वादशाङ्गयां च गुरुरेव न स्यात्, गुरुत्वे स्वकृतत्वव्याघाताद्, | गुरोरभावे चोदेशादिविधाता कः स्यात् ?, न कोऽपीति शक्रस्तवे शक्रस्योपधानाभावेन मनुष्याणामपि नोचितमिति विकल्पनं मह| दज्ञानमितिगाथार्थः || १२६॥ अथोपधानेऽपि गुरोरनुज्ञा नैकस्वरूपेति दर्शयति गुरुआणा य अणुण्णा दुविहा सावयमुणीण महिगिच्च । सम्मं धरणे सम्मं धरणे दाणे अ कमवयणा ॥ १२६ ॥ गुर्वाज्ञा चानुज्ञा द्विविधा - द्विप्रकारा, कथं ? - श्रावकमुनीनधिकृत्य - आश्रित्य श्रावकस्यानुज्ञा भिन्ना साधूनां च भिनेति | भिन्नत्वं कथमित्याह-'सम्मं धरणे 'ति श्रावकस्य सम्यग् धरणेऽनुज्ञा, तच्चैवं- अणुण्णायमित्यादि यावत्सम्मं धारिजाहित्ति सम्यग् | धारणविषयकमेव गुर्वनुज्ञावचनं, न पुनर्दानानुज्ञाऽपि साधोस्तु 'सम्मं धारिञ्जाहि अण्णेसिं च पवेजाहि त्ति स्वयंधारणेऽन्येभ्यो | दाने चेन्युभयथाऽपि गुर्वनुज्ञावचनमिति क्रमवचनात् क्रमेण द्विधाऽनुज्ञेतिगाथार्थः ॥ १२६ ॥ अथ कथंचित्कदाचिच्छ्रावकेणापि नमस्कारादि दीयमानं दृश्यते, तत्र का गतिरित्याह जं पुण कत्थवि सावयदाणे आवस्सगस्स अवभासो । जह उवहाणाभावे तहऽणुण्णा एवभावमि || १२७|| यत्पुनः कदाचित् - तथाविधावसरविशेषे स्वापत्यादिकं प्रति तथाविधभद्रकमिध्यादृशमपि सम्यक्त्वाभिमुखं विज्ञाय श्रावक| दाने-श्रावकेणापि दाने-नमस्कारादिपाठने नमस्कारादेः श्रावकयोग्यस्य श्रुतस्याभ्यासः प्रागुक्तलक्षणो भवतीति बोध्यं कथमि| वेत्याह- 'जह उवहाणाभावे 'ति यथोपधानाभावे उपधानवहनाभिप्रायवतस्तदभ्यासः तथाऽनुज्ञाया अप्यभावेऽभ्यासः सम्यगेव, एतेन For Personal and Private Use Only उपधान स्थापना ॥२२२॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy