SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२२९॥ एवम् अमुना प्रागुक्तप्रकारेण 'चिअ'त्ति निश्चितं सामायिकात् पृथग्भूतः पञ्चमङ्गलः - 'नमो अरिहंताण' मित्यादि 'पढमं मंगल'मितिपर्यन्तनमस्कारलक्षणः स्कन्धो भण्यते अन्यथेति - सामायिकादपृथक् भूतविवक्षायां सामायिकाध्ययनसंबन्धविवक्षायां तदेक| देशः- सामायिकाध्ययनैकदेशः, एष विदुषां पण्डिताना मुपदेशो - वचनमितिगाथार्थः || १२२ || अथ पुनरपि पराशङ्कामाहसक्करस य सकथए उपहाणं नेव संभविज्जावि । ता कह नराण हुजा ? इअ संकप्पो महापावो ॥ १२३ ॥ ननु शक्रस्तव विषय मुपधानं वादिनां पञ्चत्रिंशद्दिनमानं, तच शक्रस्तवे शक्रस्य- इन्द्रस्य न संभवेदपि, 'ता' तर्हि 'नराणां' मनुष्याणां कथं भवेत् ?, इति- अमुना प्रकारेण संकल्पो - विकल्पना 'महापापः' महामोहनीयहेतुकोऽयं विकल्प इति गाथार्थः ||१२३|| अथ तद्विकल्पं निराकरोति सकस्थओ अ दुविहो देवकओ तहय गणहरेण कओ । दुण्हं सकयत्तणओ असंभवा हुज्ज उवहाणं ॥ १२४ ॥ शक्रस्तवस्तु द्विविधः - देवकृतः शक्रादिदेवजनितः तथा गणधरेण कृतव, तत्रैकञ्चकारो देवतेऽनेकमेदसूचकः, नहि देव| कृतोऽपि शक्रस्तव एकः स्वरूपेण स्यात्, किंतु शऋविजयसूर्याभादिदेवा यथावसरं कर्मक्षयोपशमवैचित्र्याद्भिन्नान् भिन्नान् पठितवन्तः, | अत एव देवकृताः शक्रस्तवा: अनियतपाठाः सर्वेषामपि शक्रस्तवाभिधानं च प्रायः शक्रकृतशक्रस्तवानुकारित्वादेव, एवं गणधरकृतेऽपि बोध्यं, 'दुहं' ति द्वयोः शक्रगणधरयोः स्वकृतत्वादुपधानमसंभवि भवेदिति गाथार्थः ।। १२४ ।। अथ कथमसंभवीत्याह उससमुहेसाणा मुहोवहाणकिरिआओ । गुरुपुत्रे अज्झयणे हवंति सकयंमि नेव गुरू || १२५|| Jain Educationa International For Personal and Private Use Only उपधानस्थापना ॥२२१॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy