SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ TANISHA पंच श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२०॥ स्कन्धत्वं Is AANIPRIMALINEPATITHEIR तावदध्ययनरूपं तस्याप्यादिभूतं नमस्कारसूत्र, तच्चाध्ययनैकदेशरूपं कथं श्रतस्कन्धः, श्रतमात्रे प्रथमतयाऽध्ययनीयार्हत्वाद्वेति | पराशयं चेतसि कृत्वा गाथामाह मंगलस्य सबभंतरभूओ पंचनमुक्कार तेण तहभूओ। भण्णइ महसुअखंधो रुक्खे साहाण जह मूलं ॥१२०॥ महाश्रुतयेन कारणेन सर्वाभ्यन्तरभूतस्तेनैव कारणेन पञ्चनमस्कारस्तथाभूतः सन्-सर्वाभ्यन्तरभूतः सन् महाश्रुतस्कन्धो भण्यते, । सर्वश्रुतमूलभूतत्वाद् , दृष्टान्तमाह-वृक्षे शाखानां मूलं स्कन्धो यथा भण्यते "खंधाउ पच्छा समुवंति साहा" (५-४१६०) इत्या गमवचनाल्लोकप्रतीतत्वाच्चेति सिद्धं श्रुतस्कन्धवं नमस्कारस्येतिगाथार्थः॥१२०॥ अथ सामायिकाध्ययनस्यैकदेशत्वेऽपि श्रुतस्कन्धव्यपदेशे दष्टान्तमाह पउमद्दहजलदेसो पिहब्भृओ खंधसिंधुकुंभंभो । तित्थयरोऽवि अ देवो नरजाइपुढो न तप्पडिओ ॥१२॥ 'पद्महदजलदेशः' हिमवच्छिखरिस्थितस्य पद्मोपलक्षितो हृदाहतस्य जलदेशस्तदंशभृतः सन् तत्पृथक्भूतः स्कन्धसिन्धुकुम्भाम्भो भव|ति, समाहारद्वन्द्वः,अयं भावः-ततः पृथग्भूतः स्कन्धोऽयं सिन्धुनदीयं कुम्भाम्भ इदमित्यादिव्यपदेशं लभते, अत्र देशोऽपि स्कन्धा| धनेकव्यपदेशभाग प्रदर्शितः, तथा तीर्थकरोऽपि नरजातेः पृथक्भृतः-बुद्ध्या ततः पृथग्विवक्षितो देवो भवति-देवत्वं भजते, न पुनस्तस्पतितः, तत्र-मनुष्येषु पतितस्तत्पतितः,मनुजोऽयमिति सामान्यनाम्ना पतितोऽपीति, व्यपदेशभेदः पार्थक्ये दर्शित इति-TH गाथार्थः ॥१२१॥ अथ विवादापन्ने नमस्कारे योजनामाह एवं चिअ सामाइअपिहन्भूओ पंचमंगलो खंधो। अण्णह तदिकदेसो एसो विउसाण उवएसो॥१२२॥ । ॥२२०॥ Argum i niumis hanisan HAI For Personal and Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy