________________
TANISHA
पंच
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२०॥
स्कन्धत्वं
Is
AANIPRIMALINEPATITHEIR
तावदध्ययनरूपं तस्याप्यादिभूतं नमस्कारसूत्र, तच्चाध्ययनैकदेशरूपं कथं श्रतस्कन्धः, श्रतमात्रे प्रथमतयाऽध्ययनीयार्हत्वाद्वेति | पराशयं चेतसि कृत्वा गाथामाह
मंगलस्य सबभंतरभूओ पंचनमुक्कार तेण तहभूओ। भण्णइ महसुअखंधो रुक्खे साहाण जह मूलं ॥१२०॥
महाश्रुतयेन कारणेन सर्वाभ्यन्तरभूतस्तेनैव कारणेन पञ्चनमस्कारस्तथाभूतः सन्-सर्वाभ्यन्तरभूतः सन् महाश्रुतस्कन्धो भण्यते, । सर्वश्रुतमूलभूतत्वाद् , दृष्टान्तमाह-वृक्षे शाखानां मूलं स्कन्धो यथा भण्यते "खंधाउ पच्छा समुवंति साहा" (५-४१६०) इत्या
गमवचनाल्लोकप्रतीतत्वाच्चेति सिद्धं श्रुतस्कन्धवं नमस्कारस्येतिगाथार्थः॥१२०॥ अथ सामायिकाध्ययनस्यैकदेशत्वेऽपि श्रुतस्कन्धव्यपदेशे दष्टान्तमाह
पउमद्दहजलदेसो पिहब्भृओ खंधसिंधुकुंभंभो । तित्थयरोऽवि अ देवो नरजाइपुढो न तप्पडिओ ॥१२॥ 'पद्महदजलदेशः' हिमवच्छिखरिस्थितस्य पद्मोपलक्षितो हृदाहतस्य जलदेशस्तदंशभृतः सन् तत्पृथक्भूतः स्कन्धसिन्धुकुम्भाम्भो भव|ति, समाहारद्वन्द्वः,अयं भावः-ततः पृथग्भूतः स्कन्धोऽयं सिन्धुनदीयं कुम्भाम्भ इदमित्यादिव्यपदेशं लभते, अत्र देशोऽपि स्कन्धा| धनेकव्यपदेशभाग प्रदर्शितः, तथा तीर्थकरोऽपि नरजातेः पृथक्भृतः-बुद्ध्या ततः पृथग्विवक्षितो देवो भवति-देवत्वं भजते, न पुनस्तस्पतितः, तत्र-मनुष्येषु पतितस्तत्पतितः,मनुजोऽयमिति सामान्यनाम्ना पतितोऽपीति, व्यपदेशभेदः पार्थक्ये दर्शित इति-TH गाथार्थः ॥१२१॥ अथ विवादापन्ने नमस्कारे योजनामाह
एवं चिअ सामाइअपिहन्भूओ पंचमंगलो खंधो। अण्णह तदिकदेसो एसो विउसाण उवएसो॥१२२॥ । ॥२२०॥
Argum
i niumis hanisan
HAI
For Personal and Prive
Only