SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥२१९॥ उपधानमाचारो - ज्ञानाचारः सच सूचामात्रेणानेकेषु सूत्रेषु " वसे गुरुकुले निचं, जोगवं उवहाणवं" इत्यादिरूपेषु किंचिद्वि| स्तरवचनं महानिशीथे, तत्र को दोषो १, न कोऽपीतिगाथार्थः ॥ ११६ ॥ अथ योगोपधानविषये उदाहरणान्याह - जोगे आसाढारिअसीसपमुहावि हुंतुदाहरणं । उवहाणि उसभदत्तो जिणदत्तो भायरा दोऽवि ॥ ११७।। योगे आषाढाचार्यशिष्यप्रमुखाः उदाहरणं भवन्ति, तथ्यतिकरस्तूत्तराध्ययनटीकातोऽवसेयः, आदिशब्दादाचामाम्लतपो| ऽभिग्रहेणासंख्येयाध्ययनाध्येतृसाधुरपि, उपधाने च ऋषभदत्तजिनदत्तौ द्वावपि भ्रातरौ आचारप्रदीपाद्युक्तौ बोध्यावितिगाथार्थः | ॥ ११८ ॥ अथ प्रकारान्तरेणैव पूर्वपक्षी प्राह सुअखंधे अज्झयणा इच्चाई आगमे कमो दिट्ठो । अज्झयणे सुअखंधो महानिसीहित्ति तं न मयं ॥ ११८ ॥ श्रुतस्कन्धे अध्ययनानि इत्यादिः क्रमः आगमे-अङ्गादौ दृष्टः, श्रीमहानिशीथेऽध्ययने सामायिकलक्षणः श्रुतस्कन्धः नमस्का| रलक्षणः सामायिकाध्ययनैकदेशो नमस्कारः सोऽपि महाश्रुतस्कन्धतया तंत्र भणित इति तत् श्रीमहानिशीथं न मतं - सम्मतं | नास्माकमिति पूर्वपक्षाशय इतिगाथार्थः ॥ ११८ ॥ अथोत्तरमाह इअ चे पण्णवणाएं पर्यमि उद्देसया पया तेसु । लेसापर्यभि साविअ कहं पमाणं तुहं होइ ? ॥ ११९ ॥ 'इअ' इतिचेत्तर्हि प्रज्ञापनायां लेश्यापदे उद्देशका भणिताः तेषूद्देशेषु च पदा इति प्राकृतत्वात् पुंस्त्वं पदानि विभक्त्यन्तान प्रतीतान्येवेति कथं सापि च- प्रज्ञापनाऽपि च तव प्रमाणं भवेत् ?, न कथमपि, क्रमभङ्गादितिगाथार्थः ||११९|| अथ नमस्कारस्तावत्सर्वश्रुताभ्यन्तरभूतः, यतः सर्वस्यापि श्रुतस्याद्यं सामायिकसूत्रं, 'सामाइअमाइआई इकारस अंगाई' न्ति 'वचनात्, सामायिकसूत्र Jain Educationa International For Personal and Private Use Only योगाद्युदाहरणानि ॥२१९॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy