________________
श्रीप्रववनपरीक्षा ३ विश्रामे
॥२१९॥
उपधानमाचारो - ज्ञानाचारः सच सूचामात्रेणानेकेषु सूत्रेषु " वसे गुरुकुले निचं, जोगवं उवहाणवं" इत्यादिरूपेषु किंचिद्वि| स्तरवचनं महानिशीथे, तत्र को दोषो १, न कोऽपीतिगाथार्थः ॥ ११६ ॥ अथ योगोपधानविषये उदाहरणान्याह -
जोगे आसाढारिअसीसपमुहावि हुंतुदाहरणं । उवहाणि उसभदत्तो जिणदत्तो भायरा दोऽवि ॥ ११७।। योगे आषाढाचार्यशिष्यप्रमुखाः उदाहरणं भवन्ति, तथ्यतिकरस्तूत्तराध्ययनटीकातोऽवसेयः, आदिशब्दादाचामाम्लतपो| ऽभिग्रहेणासंख्येयाध्ययनाध्येतृसाधुरपि, उपधाने च ऋषभदत्तजिनदत्तौ द्वावपि भ्रातरौ आचारप्रदीपाद्युक्तौ बोध्यावितिगाथार्थः | ॥ ११८ ॥ अथ प्रकारान्तरेणैव पूर्वपक्षी प्राह
सुअखंधे अज्झयणा इच्चाई आगमे कमो दिट्ठो । अज्झयणे सुअखंधो महानिसीहित्ति तं न मयं ॥ ११८ ॥
श्रुतस्कन्धे अध्ययनानि इत्यादिः क्रमः आगमे-अङ्गादौ दृष्टः, श्रीमहानिशीथेऽध्ययने सामायिकलक्षणः श्रुतस्कन्धः नमस्का| रलक्षणः सामायिकाध्ययनैकदेशो नमस्कारः सोऽपि महाश्रुतस्कन्धतया तंत्र भणित इति तत् श्रीमहानिशीथं न मतं - सम्मतं | नास्माकमिति पूर्वपक्षाशय इतिगाथार्थः ॥ ११८ ॥ अथोत्तरमाह
इअ चे पण्णवणाएं पर्यमि उद्देसया पया तेसु । लेसापर्यभि साविअ कहं पमाणं तुहं होइ ? ॥ ११९ ॥ 'इअ' इतिचेत्तर्हि प्रज्ञापनायां लेश्यापदे उद्देशका भणिताः तेषूद्देशेषु च पदा इति प्राकृतत्वात् पुंस्त्वं पदानि विभक्त्यन्तान प्रतीतान्येवेति कथं सापि च- प्रज्ञापनाऽपि च तव प्रमाणं भवेत् ?, न कथमपि, क्रमभङ्गादितिगाथार्थः ||११९|| अथ नमस्कारस्तावत्सर्वश्रुताभ्यन्तरभूतः, यतः सर्वस्यापि श्रुतस्याद्यं सामायिकसूत्रं, 'सामाइअमाइआई इकारस अंगाई' न्ति 'वचनात्, सामायिकसूत्र
Jain Educationa International
For Personal and Private Use Only
योगाद्युदाहरणानि
॥२१९॥
www.jainelibrary.org