________________
LITARIAL,
Pilim
श्रीप्रव. चनपरीक्षा
विश्रामे ॥२१८॥
उपधानेन्यश्रुतसाक्षी
I
PITRUMALA
HRATNAIBAHANIHIRAN
ननु भो यथा श्रीमहानिशीथे उपधान विधिन तथा अन्यत्र कुत्रापि दृश्यते तेन कारणेनास्माकमप्रमाणम् , अर्थात्तन्महानिशीथमितिगाथार्थः ॥११३॥अथोत्तरमाह
जइ एवं ता सवं परिहरिअवं सुअंपि तुझ मए । लेवोवासगपमुहा पायमिकिकसुत्तुत्ता ॥११४।। यद्येवं प्रागुक्तं तर्हि तव मते सर्वमपि श्रुतं परिहर्त्तव्यं भवेत , तत्कथमित्याह-लेपोपासकप्रमुखाः-श्रीसूत्रकृदङ्गद्वितीयश्रुतस्क|न्धोक्तलेपश्रावकप्रमुखाः प्रायो-बाहुल्येनैकैकसूत्रोक्ताः-एकैकस्मिन सूत्रे पठिताः सन्ति, नहि लेपश्रावकवर्णनमन्यत्र तथोपलभ्यते, तथा च द्वितीयानमपि परिहर्तव्यम् , एवमाचाराङ्गादयोऽपि, न ह्याचाराङ्गोक्तः सर्वोऽपि विचारः सर्वत्रोपलभ्यते,तथोपलम्भे च सर्वेषामप्यैक्यापत्तेरित्यादि स्वयमेव पर्यालोच्यमितिगाथार्थः ॥११४|| अथ प्रवचनस्वरूपमाहतम्हा जिणिंदसासण मायरिअपरंपरानुवहिजं । तेणिव सूआबहुहा कस्स यऽसूआवि सूरिपहा ॥११५॥
तस्मात्कारणाज्जिनेन्द्रशासनमाचार्यपरम्परानुवर्तनीयं, आचार्यपरम्परामन्तरेण न किमप्यनुष्ठानं श्रुतं वा भवेत् , किंतु तदायत्तमेव, तेन कारणेन मूचा-शास्त्रेषपधानादिक्रियाणां नामोच्चारादिना सूचनं 'बहुधा' अनेकप्रकारा स्यात् , कस्यचित् क्रियाविशेपस्यासूचा-सूचनाभावः, सापि 'मूरिपथा' सूरिरेव पन्था यस्याः सा तथा, यद्यप्यागमे नोपलभ्यते तथापि सूरिपरम्परया समागता, अयं भावः-क्वचित् किञ्चिन्नाममात्रेणोपलभ्यते तदेव क्वचित्किश्चिद्विस्तरेणेत्यादि, किश्चिच्च नाम्नापि नोपलभ्यते, तस्य केवलं सविस्तरक्रियाकरणस्येव परम्परैव मूलं, नान्यदितिगाथार्थः ॥११५।। अथ प्रकृतमाह
आयारो उपहाणं सूआमित्तण गसुत्तेसु । किंचिचि वित्थरवयणं महानिसीहंमि को दोसो ? ॥११६॥
mamminiumPallium
mummHILAMHARARIA
॥२१८॥
i
Jain Education Internat
For Personal and Private Use Only
www.jainelibrary.org