SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ LITARIAL, Pilim श्रीप्रव. चनपरीक्षा विश्रामे ॥२१८॥ उपधानेन्यश्रुतसाक्षी I PITRUMALA HRATNAIBAHANIHIRAN ननु भो यथा श्रीमहानिशीथे उपधान विधिन तथा अन्यत्र कुत्रापि दृश्यते तेन कारणेनास्माकमप्रमाणम् , अर्थात्तन्महानिशीथमितिगाथार्थः ॥११३॥अथोत्तरमाह जइ एवं ता सवं परिहरिअवं सुअंपि तुझ मए । लेवोवासगपमुहा पायमिकिकसुत्तुत्ता ॥११४।। यद्येवं प्रागुक्तं तर्हि तव मते सर्वमपि श्रुतं परिहर्त्तव्यं भवेत , तत्कथमित्याह-लेपोपासकप्रमुखाः-श्रीसूत्रकृदङ्गद्वितीयश्रुतस्क|न्धोक्तलेपश्रावकप्रमुखाः प्रायो-बाहुल्येनैकैकसूत्रोक्ताः-एकैकस्मिन सूत्रे पठिताः सन्ति, नहि लेपश्रावकवर्णनमन्यत्र तथोपलभ्यते, तथा च द्वितीयानमपि परिहर्तव्यम् , एवमाचाराङ्गादयोऽपि, न ह्याचाराङ्गोक्तः सर्वोऽपि विचारः सर्वत्रोपलभ्यते,तथोपलम्भे च सर्वेषामप्यैक्यापत्तेरित्यादि स्वयमेव पर्यालोच्यमितिगाथार्थः ॥११४|| अथ प्रवचनस्वरूपमाहतम्हा जिणिंदसासण मायरिअपरंपरानुवहिजं । तेणिव सूआबहुहा कस्स यऽसूआवि सूरिपहा ॥११५॥ तस्मात्कारणाज्जिनेन्द्रशासनमाचार्यपरम्परानुवर्तनीयं, आचार्यपरम्परामन्तरेण न किमप्यनुष्ठानं श्रुतं वा भवेत् , किंतु तदायत्तमेव, तेन कारणेन मूचा-शास्त्रेषपधानादिक्रियाणां नामोच्चारादिना सूचनं 'बहुधा' अनेकप्रकारा स्यात् , कस्यचित् क्रियाविशेपस्यासूचा-सूचनाभावः, सापि 'मूरिपथा' सूरिरेव पन्था यस्याः सा तथा, यद्यप्यागमे नोपलभ्यते तथापि सूरिपरम्परया समागता, अयं भावः-क्वचित् किञ्चिन्नाममात्रेणोपलभ्यते तदेव क्वचित्किश्चिद्विस्तरेणेत्यादि, किश्चिच्च नाम्नापि नोपलभ्यते, तस्य केवलं सविस्तरक्रियाकरणस्येव परम्परैव मूलं, नान्यदितिगाथार्थः ॥११५।। अथ प्रकृतमाह आयारो उपहाणं सूआमित्तण गसुत्तेसु । किंचिचि वित्थरवयणं महानिसीहंमि को दोसो ? ॥११६॥ mamminiumPallium mummHILAMHARARIA ॥२१८॥ i Jain Education Internat For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy