SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा ३विश्रामे ॥२१५॥ ARImamiARIOR श्रुतस्य क्रियार्थमभ्यासः HIHATIPRIRAMAIHDommamimitatinAm | पद्येत, तस्माच्छ्राद्धानामुपधानेषु पौषधग्रहणादिविधिोगविधिवत् प्रमाणयितव्य इति सिद्धं नमस्काराद्यभ्यासः पोषधक्रियाहेतुत्वेन नमस्कारादिश्रुताराधनहेतुरेव, एवं श्राद्धवच्छेक्षेऽपि-नवदीक्षितशिष्येऽपि श्रीआवश्यकयोगक्रियार्थ-श्रीआवश्यकश्रुतस्कन्धाराधनक्रियानिमित्तमेव सामायिकादिषड्जीवनिकापर्यन्तं श्रुतं मत-सम्मतं, ज्ञेयमिति गम्यमिति गाथार्थः ॥१०८ ॥ अथोपधानोद्वहनाकासन्या सामायिकाद्यध्ययनमभ्युपगम्यते तर्हि कथं नाचाराङ्गादिष्वपीत्यतिप्रसङ्गं निवारयन्नाहजं आवस्सयखंधो उवजुज्जइ निअपरेसि किरिआसु । दीवुच तेण पढमं अहिकिनइ न उण सेससुअं॥१०९|| यद्-यस्मादावश्यकश्रुतस्कन्धो निजपरयोः क्रियासु-श्रीआवश्यकश्रुतस्कन्धतदतिरिक्तश्रुताराधनक्रियासूपयुज्यते-उपयोगी स्यात् तेन कारणेन दीपवत्प्रथममधिक्रियते, उपधानयोगोद्वहनात् तत् पूर्वमेवाभ्यस्यते, न पुनः शेषश्रुतम्-आचाराङ्गादिश्रुतमि त्यक्षरार्थः, भावार्थस्त्वयम्-आवश्यकश्रुतस्कन्धो ह्यभ्यस्तः आवश्यकश्रुतस्कन्धस्यैवाराधनहेतवे यान्युपधानानि तत्संबन्धिनीषु क्रियासूपयोगी स्याद् , अन्यथा तद्विधेरेवासंभवात् , तथा परक्रियासु श्रीआचाराङ्गप्रमुखाखिलश्रुताराधनहेतुयोगक्रियास्वपि, तत्र दृष्टान्तमाह-यथा प्रदीपः, स हि स्वपरविषयकप्रकाशनक्रियोपयोगी अहं प्रदीपं घटादिकं च पश्यामीति प्रदीपघटादिदिक्षुणा संतमसे प्रथमं प्रदीप एवाधिक्रियते,प्रथमं प्रगुणीक्रियते(च),प्रदीपमन्तरेणोभयोरपि प्रकाशासंभवात् ,न पुनस्तद्वच्छेषमाचाराङ्गादिश्रुतमुपधानयोगाभ्यां पूर्वमभ्यसनीय, यतो नाचाराङ्गादिश्रुतं खोपधानक्रियोपयोगि नवा परोपधानक्रियोपयोगि,किंच-आचाराङ्गाद्यध्ययनं प्रवजितस्यापि वर्षत्रयपर्यायाद्यतिक्रमेऽनुज्ञातं, यदुक्तं-"तिवरिसपरिआगस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पना| ममज्झयणं उद्दिसित्तए, चउपरिसपरिआगस्स० नि० सुत्तगडे नाममंगे उ. पंचवासपरिआगस्स सम०नि० दसाकप्पववहारा ||२१५|| in Education Interton For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy