________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१४॥
E
mailAIRAGIm
नमस्कारादिषड्जीवनिकायपर्यन्तमध्यापयेच्छतमितिगम्यं यदुक्तं [निशीथचूणों]-सावगस्स जहन्त्रेणं तं चेव, उक्कोसेणं छजीव-|| श्रुतस्य |णिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेण मुणई आवश्यकचूर्णी (३. १९० चूर्णी)॥१०६॥
|क्रियार्थ
मभ्यासः अथोपधानवहनाशयाऽपि उपधानविधिमन्तरेण कियच्छ्रतमध्येतव्यमित्याह--
.. - जं जीए किरिआए उवओगी तं तयट्ठमाणन्ति । तेणमुवहाणजोग्गं अहिज्ज अन्भासबुद्धीए॥१०७॥ ___ यद् यस्याः क्रियाया उपयोगि-तद्धेतुभूतं तदर्थ-तस्याः क्रियाया निमित्तं तत्-तावन्मात्रमध्येतव्यमित्याज्ञा, नाधिकं, तेन कारणेनाभ्यासवुद्ध्या, तद्धेतुभूतक्रियाशुद्ध्यर्थमित्यर्थः, उपधानयोग्यं यावदुपधानोपयोगि तदधीयेतेति गाथार्थः ॥१०७॥ अथोपधानोपयोगि श्रुतमुपधानमन्तरेणाप्यधीयेतेत्यतः किं संपन्नमित्याह
तेण उवहाणकिरिआ पोसहपमुहावि जुजए तेसिं। एवं सेहेऽवि सुअं आवस्सअजोगकिरिअट्ठा ॥१०८॥ | येन कारणेनोपधानोद्वहनाशया नमस्कारादि श्रुतमभ्यस्यते तेन कारणेन पौषधप्रमुखाद्युपधानक्रियाऽपि युज्यते तेषां श्राव-|| काणां, तथाविधश्रुताभावेन पौषधादिक्रियाया एवासंभवात् , ननु श्रीमहानिशीथे तपोमात्रमेवोपधानमुक्तं, कथं तर्हि पौषधादिक्रियानिमित्तमभ्यास इति चेदुप्यते, यद्यपि श्रीमहानिशीथे पौषधादिक्रिया साक्षानोक्ता, तथापि यथा साधोर्योगेष्वतिशायिक्रिया|वच्वं सर्वप्रतीतं तथा श्राद्धानामप्युपधानेषु विलोक्यते, तच्च निरारम्भत्वादिगुणैरेव, ते च सम्यक् पौषधस्वीकार एव स्युर्नान्यथा, अत एव पूर्वाचार्यप्रणीतेषु सामाचार्यादिप्रकरणेषपधानविधौ च साक्षादेव पोषधादिदृश्यते,न च सामाचारीग्रन्थो नास्माकं प्रमाणमिति वाच्यं, यतो योगविधिरपि सामाचारीग्रन्थेष्वेवोपलभ्यते, न पुनः क्वापि सिद्धान्ते, तथा च योगविधिरपि परिहर्त्तव्य आ- ||२१४१
MINIMURBINITIHARIRAM MAITRINTAMATTARAI
For Person and Private Use Only