SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१४॥ E mailAIRAGIm नमस्कारादिषड्जीवनिकायपर्यन्तमध्यापयेच्छतमितिगम्यं यदुक्तं [निशीथचूणों]-सावगस्स जहन्त्रेणं तं चेव, उक्कोसेणं छजीव-|| श्रुतस्य |णिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेण मुणई आवश्यकचूर्णी (३. १९० चूर्णी)॥१०६॥ |क्रियार्थ मभ्यासः अथोपधानवहनाशयाऽपि उपधानविधिमन्तरेण कियच्छ्रतमध्येतव्यमित्याह-- .. - जं जीए किरिआए उवओगी तं तयट्ठमाणन्ति । तेणमुवहाणजोग्गं अहिज्ज अन्भासबुद्धीए॥१०७॥ ___ यद् यस्याः क्रियाया उपयोगि-तद्धेतुभूतं तदर्थ-तस्याः क्रियाया निमित्तं तत्-तावन्मात्रमध्येतव्यमित्याज्ञा, नाधिकं, तेन कारणेनाभ्यासवुद्ध्या, तद्धेतुभूतक्रियाशुद्ध्यर्थमित्यर्थः, उपधानयोग्यं यावदुपधानोपयोगि तदधीयेतेति गाथार्थः ॥१०७॥ अथोपधानोपयोगि श्रुतमुपधानमन्तरेणाप्यधीयेतेत्यतः किं संपन्नमित्याह तेण उवहाणकिरिआ पोसहपमुहावि जुजए तेसिं। एवं सेहेऽवि सुअं आवस्सअजोगकिरिअट्ठा ॥१०८॥ | येन कारणेनोपधानोद्वहनाशया नमस्कारादि श्रुतमभ्यस्यते तेन कारणेन पौषधप्रमुखाद्युपधानक्रियाऽपि युज्यते तेषां श्राव-|| काणां, तथाविधश्रुताभावेन पौषधादिक्रियाया एवासंभवात् , ननु श्रीमहानिशीथे तपोमात्रमेवोपधानमुक्तं, कथं तर्हि पौषधादिक्रियानिमित्तमभ्यास इति चेदुप्यते, यद्यपि श्रीमहानिशीथे पौषधादिक्रिया साक्षानोक्ता, तथापि यथा साधोर्योगेष्वतिशायिक्रिया|वच्वं सर्वप्रतीतं तथा श्राद्धानामप्युपधानेषु विलोक्यते, तच्च निरारम्भत्वादिगुणैरेव, ते च सम्यक् पौषधस्वीकार एव स्युर्नान्यथा, अत एव पूर्वाचार्यप्रणीतेषु सामाचार्यादिप्रकरणेषपधानविधौ च साक्षादेव पोषधादिदृश्यते,न च सामाचारीग्रन्थो नास्माकं प्रमाणमिति वाच्यं, यतो योगविधिरपि सामाचारीग्रन्थेष्वेवोपलभ्यते, न पुनः क्वापि सिद्धान्ते, तथा च योगविधिरपि परिहर्त्तव्य आ- ||२१४१ MINIMURBINITIHARIRAM MAITRINTAMATTARAI For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy