SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१३॥ उपधानाश्रद्धानेआशातना N का आज्ञेत्याहआयारो खलु आणा तत्थवि उवहाणमिह महायारो। तयभावे जाणाणा महई आसायणा समए ॥१०४॥ आचार:-कालाधष्टप्रकारो ज्ञानाचारः, यदुक्तं-"काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजणमत्थतदुभए अट्ठविहो | णाणमायारो ॥१॥" श्रीदश०नि० । खलुरवधारणे, तत्रापि-कालादिष्वष्टस्वप्याचारेविह-प्रवचने उपधानं महाचारः,सम्यग्वर्णाघुच्चारापेक्षया महानाचारः, तदभावे-उपर्युक्तकारणेन उपधानाभावे अनाज्ञा या सा महती आशातना समये इति गाथार्थः ॥१०४|| अथ हेतुहेतुमद्भावेन उक्तं समर्थयति तेणं तीए जुत्तं अणंतभवभमणमेव जीवाणं । जं दीसह अज्झयणं विणावि तं तत्थिमं बुच्छं ॥१०५॥ उपधानाभावोऽनाज्ञा, सा च महती आशातना,तेन कारणेन तया-आशातनया जीवानामनन्तभवभ्रमणमेव युक्तम् ,आशातनायास्तद्धेतुत्वाद् , यदागमः-"आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं कुबइ दीहं च संसारं १॥" इत्यु|पदेशमालायां (४१०) तद्विनापि-उपधानोद्वहनं विनापि यदध्ययनं सामायिकादिसूत्राणां दृश्यते तत्रेदं वक्ष्ये-अनन्तरगाथायां | भणियामीतिगाथार्थः ॥४॥ अथ वक्ष्ये इति यदुक्तं तदाह उवहाणवहणआसाजुत्ताणं जुत्तमेव अज्झयणं । जह जा छज्जीवणि अहिज्ज पवजआसाए ॥१०६॥ उपधानवहनाशा-सति सामर्थ्य सति च प्रस्तावे उपधानोद्वहनं करिष्यामीतिरूपा तया युक्तानामुपधानश्रद्धानपूर्वकतद्वहनाशाकलितचेतसामध्ययनं-सामायिकादिसूत्राणां पठनं युक्तमेच, दृष्टान्तमाह-यथा प्रव्रज्याशया-दीक्षाग्रहणेच्छया यावत् षड्जीवनिक ॥२१॥ For Pesonand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy